This page has not been fully proofread.

नवमसर्गः
 
णम् बलम् ' द्रविणं तु बलं धन
मित्यमरः । तस्य अनुरूपम्
अनुकूलम् तदुचितमित्यर्थ: । महता संरम्भेणेति भावः । तथाविधम्
आयोधनम् युद्धम् । क़र्म । ' युद्धमायोधनं जन्य ' मित्यमरः। व्यधां
ताम् अकुरुताम् । महावीरौ मानधनौ सत्त्ववन्तौ यथा युध्येरन् तथा
तौ श्लाघनीयेन पथा अयुध्यन्तेति भावः । विपूर्वात् डु धान्
लुङ् । ' गातिस्थे ' ति सिचो लुक् । उभयोरर्थयोरनुरूपयोर्वर्णन मवेति
समालङ्कारः । "समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयो" रिति तल्लक्षणात् ॥
 
बाणा निरस्ता यवनेन तस्मि
नपाङ्गपाता इव वीरलक्ष्म्याः ।
कम्पेश्वरेणाऽप्यभिपारसीकं
 
शराः कटाक्षा इव कालरात्रेः ॥
 
697
 
29 11
 
बाणा इति ॥ यवनेन तुरुष्केण । कर्त्रा । तस्मिन् कम्पराजे
तदुपरीत्यर्थः ! बाणा: शराः । कर्म । वीरलक्ष्म्याः वीरसंपद: विजय
 
लक्ष्म्या इत्यर्थः ।
 
इत्यर्थः ।
 
अपाङ्ग
 
तस्याः स्वयंवरणोत्सुकाया
पाता: कटाक्षप्रसारा इव सविलासं वरस्योपरि निक्षिप्यमाणास्स्वयंवर
वध्वाः कटाक्षा इवेति संभावना । निरस्ताः भृशं क्षिप्ताः । कम्प
राजं बाधितुं प्रयुक्ता अपि ते नैव तस्य व्यथां जनयामासुः ।
प्रत्युत सुन्दरी कटाक्षा इव प्रीति तस्मिन्नुत्पादयामासु रित्यर्थः । तुरुक
प्रयुक्तैर्बाणैरयं वीरपुङ्गवो
गुणतयैव दिव्यासे: प्रभाववर्णनावसरे द्विषदस्तैर्वपुषो न चाभिषङ्ग '
इत्युक्तम् । पारसीकम् अभि तुरुष्कस्याभिमुख्येन 'अभिरभागे' इति
कर्मप्रवचनीय संज्ञावत्त्वेन द्वितीया । कम्पेश्वरेण कम्पप्रभुणा । 'स्वामी
त्वीश्वरः पतिरीशिता । अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः
 
न विव्यधे किञ्चिदपीति भावः । एतदनु
 
इत्यमरः ।
 
बाणा यवनराप्रयुक्ताः इत्यर्थः । कालरात्रि:
 
नेत्रान्ताः रूक्ष
 
प्रलयकर्त्री दुर्गा शक्तिमूर्तिभेदः ।
 
तस्याः कटाक्षा:
 
शराः
 
"
 
"