This page has not been fully proofread.

536
 
मधुराविजये
 
त्कर्षः प्रस्तूयते । कम्पराजस्सुरत्नाणमभ्यनन्दीदिति वाक्यार्थे विशेषण
गत्या पराक्रमाध:कृतेत्यादीनां पदार्थानां हेतुतया समर्थनीयार्थसमर्थन
मत्रेति काव्यलिङ्गमलङ्कारः। 'संपल्लतिकाकुठार' मिति परंपरित
 
रूपकं च काव्यलिङ्गस्यास्य परिपोषकमित्यनयोस्सङ्करः ॥
 
नायकप्रतिनायकयोर्द्वन्द्वयुद्धं प्रस्तूयते तावदित
 
भिरश्लोकैः –
 
-
 
आकर्णमाकृष्टशरासनौ तौ
 
मिथः किरन्तौ विशिखानसंख्यान् ।
वीरौ स्वबाहुद्रविणानुरूप
 
मायोधनं मानधनौ व्यधाताम् ॥
 
4
 
आरभ्य दश
 
आकर्णमिति ॥ मानः अभिमानः चित्तसमुन्नतिः चित्तोत्कर्ष
 
रौ । कर्तारौ ।
स एव धनम् रक्ष्यं
 
तथा
 
तस्योपर्येषः
 
प्रत्ययः । मानश्चित्तसमुन्नतिः' इत्यमरः ।
वस्तु ययोस्तौ । मानिनावित्यर्थः । वीरौ
भूतौ सन्तौ । किञ्च मिथ: अन्योन्यम् परस्परम् ।
 
एतस्योपरि स चेत्यर्थः । कर्णावभिव्याप्य आकर्णम् श्रवणपर्यन्तमित्यर्थः ।
कृष्टे नमिते शरासने धनुषी ययोः तौ । धनुषि वाणं संधाय तद्विमो
आङ् मर्यादाभिविध्यो' रित्यभिविधावव्ययीभावः । आकृष्टे समा
चनार्थं महता प्रयत्नेन ज्यां दृढमाकृष्य नमितधनुष्कोणावित्यर्थः ।
शराः अस्यन्ते क्षिप्यन्तेऽनेनेति करणे ल्युट् । 'अथास्त्रियौ धनुश्वाप
धन्वशरासनकोदण्डकार्म कम इत्यमरः । ते ययोः तौ । न विद्यते
संख्या येषामिति असंख्या: गणयितुम् येषां संख्या न शक्यते तान
 
त्यर्थः । अनन्तानिति यावत् । विशिखान् बाणान्
त्रिकायां रथ्यायां विशिखश्शरे' इति हैम: । किरन्तौ
सन्तौ । कृतप्रतिकृताभ्यामित्यर्थः । स्वबाहू स्वीयभुजौ तयोः
 
विशिखा खनि
क्षिप्यन्तो
 
द्रवि
 
"
 
28
 
"