This page has not been fully proofread.

"
 
नवमसर्गः
 
विधम् । चोलदेशश्च
 
पाण्डयदेशश्च द्वयमेतदाक्रान्तमेतेन । राजानौ च
 
तौ कम्पराजसविधे शरणागताविदानीं वर्तेते । ज्ञायत एवं पूर्वापर
ग्रन्थपरिशीलनेन । किञ्च ।
 
हैन्दवराजः ।
 
वल्लालः (वीर) बल्लाल: इत्याख्यो
वबयोरभेदा ' देवमुच्यते । (होयिसल) चक्रवतिषु
सुगृहीतनामा हैन्दवोद्धरणबद्धकङ्कणो वीराग्रणी रयमिति ज्ञायते । तस्य
संपत् ऐश्वर्यम् सैव लतिका लता वल्ली । ऐश्वर्यमेनमाश्रित्य पुष्ष्यति
फलति चेत्येवमुच्यते । तस्य कुठारम् परशुम् तस्याः छेदकम् तत्स
र्वस्वापहारिणमित्यर्थः । संपदा साकं तस्य हरणमत्र स्फुरति । चरित्र
परिशीलनेनापि वीरबल्लाणस्य महतीं संपदमपहृत्य तं बन्दीचकारा
यम् । ततस्तमहनदचिरादेवेति ज्ञायते । एतत्सर्वं विशदीक्रियते चैत
 
त्पीठिकायां
 
मया । एतादृशम् वीरम् रणोन्मुखम् युद्धाय समु
द्यतम् युद्धं कर्तुं कृतप्रयत्नमित्यर्थः । वीरधर्ममाश्रित्य शत्रोरभिमुख
युद्ध्वा प्राणांस्त्यक्तुमेव कृतनिश्चयमिति भावः । तथाविधम् । सुर
भाषायां 'सुलतानु' इति
त्राणम् इन्द्रम् तत्सदृशम् तुलुष्कप्रभुम् ।
 
विकृतिरस्य । तम् यवनप्रभुम् ।
 
(चरित्रपरिशीलनेन 'जलालुद्दीन्
 
हसन्षा
 
इत्यस्य नामेति विज्ञायते । निरूप्यते चैतदेतदीय
 
भूमिकायाम् । तम् कर्म । अभ्यनन्दीत् अस्तावीत् प्राशंसत् । अभि
पूर्वात् टु नदि समृद्धौ इत्यस्माल्लुङ् । "ईट्ट वर्णयति स्तौति स्तुते
नौति प्रशंसति वन्दते कीर्तयति च श्लाघते चाभिनन्दति " इति।
 
। यतोऽयं वीरस्ततोऽस्य शत्रोरपि (वीर) गुणः प्रशं
 
क्रियानिघण्टुः
सार्होऽभवदिति भावः । शत्रूनपि वीरान् प्रशंसन्ति महात्मानः ।
 
तथाहि
 
6
 
'जेतारं लोकपालानां स्वमुखैरचितेश्वरम् । वीरं तुलित
 
कैलासमराति बह्वमन्यत " इति । महावीरम् वीरवल्लालं विजित
वतः स्वशौर्येण सत्त्ववन्तौ चोलपाण्डयौ भीत्या प्राणत्राणाय पलाय
मानौ कृतवतस्स्वाभिमुखं योद्धु कामनया स्थितवतस्तु रुष्कसम्राजो वीर्यात
शयः प्रशंसापात्रमभूत्कम्पराजस्येति प्रतिनायकोत्कर्षकथनद्वारा नायको
 
-
 
53-5