This page has not been fully proofread.

582
 
मधुराविजये
 
'संभेदस्फुटने सङ्गे' इति सुधा । अस्मिन्नर्थे "स्नेहसौजन्य
 
"}}
 
मिव
 
संभेद: परिष्वङ्ग इवापर
 
(
 
इत्यस्या गुरुदेवो विश्वनाथकविस्सौगन्धि
कापहरणे प्रायुङ्क्त च । आशङ्कत संभावयामास । मदरोषाभ्यां
घृताकारवत्त्वमस्मिन् तुरुष्कप्रभौ संभाव्यत इति गुणस्वरूपोत्प्रेक्षेयम् ।
अस्मिन् प्रतिनायके रौद्ररसालम्बनतया विपक्षशौर्यदर्शनादयो विभावा
तज्जन्यमनःप्रज्वलनादिसूचकाः भ्रुकुट्यादयोऽनुभावाः दर्पाहङ्कारादयो
व्यभिचार्यादयो वर्णिता इति ते स्थायिनं परिपोष्य नयन्ति रसता
मित्यवधेयम् ॥
 
निरायता तस्य तुरङ्गवेगा
द्वेणिर्मणिश्रेणिमती चकाशे ।
अमर्षवह्न ज्वलनोन्मुखस्य
धूमच्छटेव स्फुरितस्फुलिङ्गाः ॥
 
मणिश्रेणिमती
 
निरायतेति ॥ तस्य तादृशस्य यवनप्रभो ।
रत्नपङ्क्तिमती । तत्र तत्र रत्नश्रेणिभिः खचितेत्यर्थः । तैः शोण
बर्णेति यावत् । सामान्यग्रहणे मणीनां रक्तवर्णतेति कविसमय इत्येव
 
मुक्तम् । वेणिः उष्णीषसंबन्धी कल्पितकेशबन्धः । कर्त्री ।
 
तुरङ्गस्य
 
यवनराडधिष्ठितस्य प्रतियोधमुद्दिश्य धावत इत्यर्थ: । तस्य वेगात्
जवात् (तुरङ्गवेगा' इति मातृकापाठः । सा पञ्चम्यन्तत्वेन विप
रिणतोऽन्वयानुरोधेन मया) निरायता नितराम् दीर्घा । तुरङ्गाणां
वेगतो गमने तेषां निरायतपूर्वकायत्वमिति तदारूढस्यापि
तदलङ्क तवेण्या अपि दैर्ध्यमिति भावः । ज्वलनस्य दीप्ते उन्मुखस्
उद्युक्तस्य प्रदीप्यमानस्येत्यर्थः । अमर्षः
 
क्रोधः
 
:
कोपक्रोधामर्षरोष
 
प्रतिधा रुट्क्रुधौ स्त्रियौ '
 
इत्यमरः ।
 

 
एव वह्निः अग्निः ।
 
तस्य । स्फुरिता: चलन्तः स्फुलिङ्गा अग्निकणाः यस्यां सा परि
स्फुरदग्निकण संपृक्तत्यर्थः धूमच्छटा धूमसमूहः धूमपङ्क्ति
 

 
(
 
25