This page has not been fully proofread.

नवमसर्गः
 
यथा वृत्रासुरो महता क्रोधेन युध्यमानं महेन्द्रं जग्राह तथाऽयमपि
न्यवारयदन्यतो गमनं स्वप्रयत्नसंरम्भेण भयङ्करेण कम्पनस्येत्येता
वन्मात्रेणैव विश्रान्तिरुपमायाः । वृत्तग्रहणं प्रति महाभारते तावदेव
मुक्तम् – "ततो युद्धं समभव वासवयोर्महत् । संक्रुद्धयोर्महाघोरं
प्रसक्तं कुरुसत्तम । ततो जग्राह देवेन्द्रं वृत्रो वीरश्शतऋतुम् " इति ॥
 
प्रतिपक्षनायके यवनराजे रौद्रपरिपोषानुगुणतया तदनुभावादयो
 
वर्ण्यन्ते
 
-
 
तं वीरपाणाधिकपाटलाक्षं
 
ललाटलक्ष्यभ्रुकुटीकरालम् ।
 
मदस्य रोषस्य च देहबन्धं
संभेदमाशङ्कत वीरवर्गः ॥
 
24 ॥
 

 
तमिति ॥ वीरवर्गः सूरसमूह । कर्ता । वीराणां पानम् वीर
पणम् वीरैस्सेव्यमाना पानगोष्ठी । युद्धारम्भे युद्धान्ते वा शूरैः क्रिय
माणं मद्यपानं वीरपाणमित्युच्यते । तदित्यर्थः ।
 
'वीरपाणं तु तत्पानं
वा भावकरणयो' रिति णत्वम् ।
 
6
 
यस्य तथोक्तम् ।
 
" बहुव्रीहौ सक्थ्यक्ष्णो' रिति षच् । मद्यकृतमदसंजातनेत्ररक्तिमायुत
 
मित्यर्थः
 
वृत्ते भाविनि वा रणे' इत्यमरः ।
 
531
3
 
तेन अधिकपाटले अत्यन्तं रक्त अक्षिणी नेत्रे
 
"
 

 
। किञ्च ।
 
ललाटे फाले लक्ष्या दृश्या भ्रुकुटी भ्रूभङ्गः
 
पराभिभवनसंजातमनःप्रज्वलनरूपरोषोद्भत इत्यर्थः । तथा क़रालम्
 
भयङ्करम्
 
द्रष्टुमशक्यम् ।
 
तम् तादृशम् यवनप्रभुम् । कर्म ।
'आर्श आदिभ्यो ' ऽच् । धृत
 
देहबन्धः देहसंबन्धः सोऽस्यास्तीति
शरीरसंबन्धवान् घृताकार इति यावत् । मदस्य मदिरापानकृतहर्षो
तकर्षस्य गर्वस्य मदो रेतसि कस्तूर्या गर्ने हर्षेभदानयोः' इति
विश्वः । च
समुच्चये । तयोरुभयोरपीत्यर्थः । संभेदम् संग्रम् संयोग