This page has not been fully proofread.

530
 
मधुराविजये
 

 
कालकेय भीष्मादि महावीरसंहारकेणापीत्यर्थः । न नैवापादितः । लोकैक
वीरान् दुष्टनिग्रहाय प्रवृत्तानेतान् सर्वानप्यतिशेतेऽयं वीर्यातिशयेन
कम्पराज इत्यत्युक्तिरलङ्कारः। चम्पूभारतकर्ताप्येतां शैलीं स्वकृतौ
प्रदर्शयति – "प्रविवेद कुलालचक्रवद् भ्रमतोस्तत्र तयोर्द्वयोभिदाम् ।
न बलो न हरिर्न पाण्डवा न सुरा नाश्वमुखा न
इति । एषोऽपि नारदस्य कलहप्रियत्वमित्थं प्रब्रूते
वीणामुनीन्द्रो
विजयस्य युद्धं नीरन्ध्रभावेन निरीक्षमाणः । आनन्दजैरश्रुभिरेव चक्रे
हस्तार्पितैराह्निककृत्यमभ्रे " इति ।
 
""
 
चारणा:
 
""
 
नायकप्रतिनायकयोर्युद्धकथां प्रस्तोतुमुपक्रमते
 
ततस्तुलुष्कान् गुधि (क़ान्दिशी ) का
 
नालोक्य विष्फ़ारितघोरशाङ्गः ।
कम्पक्षितीन्द्रं यवनाधिराजः
प्रत्यग्रहीद्वृत्र इवामरेन्द्रम् ॥
 

 
-
 
तत इति ॥ यवनाधिराजः तुरुष्कसम्राट् ।
 
अनन्तरम्
 
कम्पराजस्य वीर्यातिशयेऽप्रतिहतं प्रवृत्ते इत्यर्थः । युधि युद्धे कान्दि
 
(
 
-
 
1
 
शीका:
 
• भयाद्द ता: ' कान्दिशीको भयद्रुत इत्यमरः । कां दिशं यामी
 
त्याह कान्दिशीकः ।
 
तदाहेति माशब्दादिभ्य उपसंख्यानम्
 
इति
 
ठक् । पृषोदरादि: । तान् तुलुष्कान् तुरुष्कान् यवनान् आलो
अवलोक्य दृष्ट्वा । विष्फारितम् विशेषेण चलितम् । शार्ङ्गम् (स्व)
 
धनुः तस्य घोषः यस्य तथोक्तः । आस्फालितधनुर्घोष
युद्धाय शत्रुमाह्वयन्निति भावः । वृत्तः वृत्रासुरः अमरेन्द्रम्
राजम् इन्द्रमिव कम्पक्षितीन्द्रम् कम्पनभूपतिम् । कर्म ।
 
इत्यर्थः ।
देवता
 
प्रत्यग्रहीत्
 
23 11
 
ततः
 
न्यरुन्ध अगृह्णात् । भयङ्करेण संरम्भेण अन्यतो गमनं तस्य निरो
धयामासेत्यर्थः । स्वयमेव राज्ञा तेन योद्ध प्रवृत्त
 
इति
 
भावः ।