This page has not been fully proofread.

नवमसर्ग़:
 
समुद्रस्य आप इव जलानीव आशु शीघ्रम् सद्य: तत्क्षणमेव नेशुः
अन्तर्दधुः । णश अदर्शने लिट् " इष्यति नश्यति पलायतेऽन्तर्धत
इत्यपि " इति भट्टमल्लः । भुवनं प्रदहन् प्रज्वलति प्रलयाग्नौ तस्मि
नेव समये तदभिमुखमुलं महासंरम्भेण प्रवहति महाम्भोधौ यथा
वा तदग्नेदहात्तन्नाशस्तथैव शत्रुसेना असंख्याकास्तास्स्वाभिमुखमायाता
स्स्वशौर्य प्रदर्शने भृशं प्रयतमाना अपि प्रतापोष्म समुद्रमतस्तस्य मुखे
क्षणमपि स्थातुमशक़्नुत्रत्यो विनष्टा बभूवुरिति तात्पर्यार्थः ।
लङ्कारः ॥
 
उपमा
 
न जामदग्न्येन न राघवेण
तथा न भीमेन न चार्जुनेन ।
 
आपादितस्तेन यथा समीके
 
हर्षो महर्षेः कलहप्रियस्य ॥
 
(
 
मृधमास्कन्दनं संख्यं समीकं संपरायकम्
 
520
 
नेति ॥ तेन इत्थं विदितशौर्येण कम्पराजेन । समीक़म् युद्धम्
 
इत्यमरः । तस्मिन् ।
 
"
 
22
11 11
 
कलहः विवादः देशक्षेमङ्कर दुष्टवधाय प्रवृत्त इत्यर्थः । सः प्रियः
 
यस्य । महर्षेः देवर्षेः
 
तस्य ।
 
.
 
अशनवत्प्रीतिजनकः
 
( कलहाशनस्य ) नारदस्येति यावत् ।
 
यया विधया आपादित: संपादितः उत्पादित तथा तथा विधया ।
 
अशनवत्प्रियकलहस्य
 
हर्षः संतोष: यथा
 
अनेन प्रकारेणेति भावः ।
शब्दस्य संबन्धो वेदितव्यः ।
 
उत्तरत्न सर्वत्र निषेधवाक्येष्वस्य तथा
 
जमदग्नेः अपत्यं पुमान् जामदग्न्यः
प्रत्ययस्योप
 
परशुराम: । गर्गादित्वाद्यञ् । अनन्तरेऽपि गोत्रत्वारोपात्
पत्तिः । तेन त्रिस्सप्तकृत्व क्षत्त्रकुलान्तकेनापीत्यर्थः । तथा न नैवा
पादित: । रघोरपत्यं पुमान् राघव: दाशरथिः तेन रामेण सर्वराक्षस
वंशघातिनापीत्यर्थ: । न नैवापादितः । भीमेन भीमसेनेन कृतहिडिम्ब
जरासन्धादिवर्धनापीत्यर्थः । न नैवापादितः । अर्जुनेन कृतनिवातकवच