This page has not been fully proofread.

526
 
मधुराविजये
 
तस्य
 
प्रवाहाः अविच्छिन्नमुक्तापरम्पराः यैः तैः । तादृशैः कुम्भस्थलैः स्वशि
रोंशप्रदेशैः । उपलक्षणे तृतीया । तदुपलक्षितास्सन्त इत्यर्थः । गुहः
कुमारः । ' पार्वतीनन्दनस्कन्दस्सेनानीरग्निभूगुहः' इत्यमरः ।
शक्तिः कासूः तेन घातः प्रहारः तत्कृत आघातः तेन प्रकीर्णाः व्याप्ताः
मेर्वादि गन्तुमभितो व्याप्ता इत्यर्थ । हंसप्रकरा: हंसपक्षिणां पङ्क्तयः
यस्मिन् । तथाभूतस्य क्रौञ्चस्य हिमवतस्सुतस्य तदाख्यपर्वतस्य शोभाम्
प्रभाम् प्रकाशम् जह्रुः आहरन् तत्सदृशा अभवन्नित्यर्थः । यथा वा
कुमारस्य क्रौञ्चपर्वतविभेदनेन तद्रन्ध्रतो मेर्वादीन् गच्छन्तः
मभितो व्याप्ता हंसास्स्वकान्तिभिः कान्तिमन्तं पर्वतं कुर्वन्ति तद्व
देव तोमरकृतरन्ध्रेभ्यो मुक्ता वमन्तस्तत्कान्तिभिः कृतप्रकाशाः प
शोभां वहन्ति करिण एतेऽप्रीत्युपमार्थ: । क्रौञ्चविभेदनं प्रत्येवमुक्तं
महाभारते – " स तूत्थाय महाबाहुरुपसान्त्व्य च तान् जनान् । धनु
विकृष्य व्यसृजद्वाणान् श्वेते महागिरौ । बिभेद स शरैश्शैलं क्रौञ्चं
हिमवतस्सुतम् । तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् " इति ।
 
पर्वत
 
-
 
शक्त्या क्रौञ्चभेदनमित्थं वर्णितमनन्तभट्टेन
 
दत्तं देहस्य मध्ये दधतो महान्तः । स्कन्दस्य लीलां करिणो विवव्रुः
" विशालरन्ध्रं विजयास्त्र
इति । काव्यलिङ्गानुप्राणितोपमालङ्कारः ॥
 
कम्पराजस्य प्रतिवीरैस्साकं युद्धं तत्प्रशंसा च
 
आरभ्य प्रस्तौति
 
-
 
चतुर्भिश्श्लोकैरित
 
रंहस्स्विनस्स्वाभिमुखान् क्षितीन्द्रो
मृगान्नखाग्रेण यथा तरक्षुः ।
प्रसह्य वक्षस्सु युधि प्रवीरान्
क्षुण्णानकार्षीच्छुरिकामुखेन ॥
 
रंहस्स्विन इति ॥ क्षितीन्द्रः भूपतिः कम्पराजः ।
 
"
 
॥ 19 ॥
 
कर्ता ।