This page has not been fully proofread.

80)
 
नवम सर्गः
 
परश्शताः शतात् परे इति विग्रहः । शताधिकाः अनन्ता इत्यर्थः ।
पारस्करादित्वात्सुट् । सस्य श्रुत्वम् । 'कर्तृकरणे कृता बहुल ' मिति
बहुलग्रहणात्समास इति कैयट: । 'मयूरव्यंसकादित्वात्सुप्सुपेति वा ' समास्
इति नागेशः । राजदन्तादित्वात्परनिपातः । स्पष्टं चैतत्सर्वं ' नाज्झ
लाविति सूत्रे ' अज्झलो: प्रतिषेध ' इति वार्तिकव्याख्यानावसरे भाष्य
लोकाश्रयत्वालि
कैयटोद्द्योतादौ। ' परवल्लिङ्गत्वमस्य प्राप्तमपि
ङ्गस्य विशेष्यनिघ्नत्वमेव । तथाविधा: । ताम्रपर्णीः तदाख्याः नदीः ।
ताम्रपर्ण्य : मुक्तावासा इत्येवमुच्यते । संयति युद्धे प्रावर्तयत् प्रवर्तया
मास पर्यकल्पयदित्यर्थः । राजा गजकुम्भान् बिभेद । तत्कुम्भाच
मुक्तावासाः । तेभ्यस्स्रुतेन रक्तेन साकम् मुक्ता अपि सम्मिलिताः
प्रवाहभावमभजन् । अत एते प्रवाहा मुक्तामयाधोभागास्ताम्रपर्णीनदी
मनुकुर्वन्तोऽनन्तास्ताम्रपर्ण्य इव भान्तीति तात्पर्यार्थ: । अव मुक्ता
मयरक्तनदीषु ताम्रपर्णीनदीत्वारोप इति व्यधिकरणरूपकमलङ्कारः ।
ताम्रपर्णीरिति बहुवचनेन तादृशनदीनां बहुत्वं तु कविप्रौढोक्तिमूल
मित्यवगन्तव्यम् । यद्वा ताम्रपर्णीनां बहूनामसंबन्धेऽपि तत्सम्बन्धोक्ति
 
रत्नेत्यतिशयोक्तिभेदः ॥
 
तेन द्विपास्तोमरिणा विभिन्नाः
कुम्भस्थलैरुज्झितमौक्तिकौघैः ।
कौश्वस्य जह गृहशक्तिघात
प्रकीर्णहंस प्रकरस्य शोभाम् ॥
 
525
 
18
 
:
 
तेनेति ॥ तोमरः शर्वला अल्प: कुन्तः । 'शर्वरा तोमरोड
स्त्रिया ' मित्यमरः । 'तोमरोऽस्त्री लोहहुलदण्ड कासूश्च सर्वला । '
( हुलं द्विफलपत्राग्रम् ) इत्याह वैजयन्ती । सोऽस्यास्तीतीनिः । तेन
तोमरवता स्वहस्तधृततोमरायुधेनेत्यर्थः । विभिन्नाः विदलिताः द्विपाः
गजाः । कर्तारः । उज्झिता: त्यक्ता तैविसृष्टाः मुक्तौघाः मौक्तिक