This page has not been fully proofread.

नवमसर्गः
 
कामतः युद्धं परित्यज्य घावतः । परापूर्वकादयतेर्लटरशानच् । 'उपसर्गं
स्यायते' रिति लः । विरोधियोधान् शत्रुवीरान् दृष्ट्वा वीक्ष्य
जहास । अहसदिव स्थित इत्यर्थः । भवद्वीर्यातिशया एतन्माता वेति
पर्यहसदिव र राजेत्यर्थः । तुरुष्कयोधाः, वायुजवेन सोत्साहं
वाहिकया गया स्वाभिमुखं समभिद्रवन्तं राजाश्व दृष्ट्वा भीताः
आत्मत्राणाय प्रधावन्ति । अश्वराजश्व मुखे फेनमुद्वमति हसितमिव ।
अत उत्प्रेक्ष्यने । तान् दृष्ट्वा अहो भवद्वीर्यातिरेक इति हसतीति ।
एवं फेनवमनेऽश्वस्य प्रकृतिसिद्धे कविप्रौढोक्तिसिद्धा तस्मिन् हसन
 
संभावनेति क्रियोत्प्रेक्षयम् ॥
 
कम्पराजस्य गजयुद्धं त्रिभिरलोकं प्रस्तुयते -
 
-
 
एकप्रहारेण सकङ्कटाना
माधोरणानां करिणां च देहँः ।
 
द्विधा विभिन्नैरभितो विवेक्त
• मोषत्करास्तस्य विमर्दमार्गाः
 
16 11
 
"
 
528
 
एकेति ॥ तस्य कम्पराजस्य । विमर्दमार्ग युद्धसंचारपद्धतयः ।
 
एकेन एकसंख्या केनैव प्रहारेण प्रहरणेन आहत्य अस्याद्याघातेनेत्यर्थः।
कर्तारः । अभितः समन्तात् युद्धभूमौ स्वविहाराश्रयभूतायां सर्वत्रेत्यर्थः ।
'अधिकरणविचालने च इति धा । विभिन्नः पृथग्भावमापन एक
तथा स्थितैः पृथग्भूय द्वाभ्यां भूत्वा स्थितंरित्यर्थः । एतादृशं कङ्कट:
 
इति
 
वर्म कवचः ।
वोपालितः
 
पकानाम् गजारोहकाणाम् । करिणाम् हस्तिनाम् । च समुच्चये ।
 
जगरः कङ्कटो योगस्सन्नाहस्स्यादुरश्छदः '
। तेन सहितानाम् सकङ्कटानाम् । आधोरणानाम्
 
एषामेषां चेत्यर्थः ।
 
म् । एते एतस्य युद्धमार्गाी इति विभिन्नतया तदितरवैलक्षण्येन
 
देहै: शरीरैः । करणभूतैः । विवेक्तम् पृथक्क