This page has not been fully proofread.

नवम
सर्ग:
 
विमुक्तदेहौ तदनु क्षणेन
ससौहृदौ दिव्यपुरीमयाताम् ॥
 
चिरायेति ॥ कौचित् कावप्युभौ । कलहायमानौ युद्धं कुर्वाणौ ।
' शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे' इति क्यङ् । तदन्तात् शानच् ।
' खड़गे तु नित्रिशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्रः करपाल:
तथाविधौ सन्तौ अन्योन्यम् परस्परम् । कौक्षेयकाभ्याम् खङ्गाभ्याम् ।
 
कृपाणवत्
 
इत्यमरः । कृत्तौ छिन्नो शीर्षो शिरसी याभ्यां तथोक्तौ ।
 
अतएव विमुक्तौ त्यक्तौ विसृष्टौ देहौ शरीरौ ययोः तथाभूतौ ।
 
तदनु ततः पश्चात् ।
 
( सौहृद
 
सौहृदम् मैत्री, तेन सहितौ ।
 
भावः ।
 
शब्दसाधुत्वं च पूर्व दर्शितम्, स्नेहयुतावित्यर्थ: । दिव्यपुरीम् देवता
नगरीम् अमरावतीम स्वर्गमित्यर्थः । अयाताम् अगच्छताम् । अप्राप
ताम् युद्धेष्वपराङ्मुखा युध्यमाना वीरास्स्वर्ग यान्तीति स्मरणादिति
योधावुभावपि सममेव विक्रम्य परस्परं परस्परेण हतौ तौ
" मरणान्तानि वैराणीति न्यायेन देवावापन्नत्वेन च ) वैरं विस्मृत्य
प्रेम्णा परस्परं सम्मानयन्तौ स्वर्गमापतुरिति वर्ण्यते । अत्र परस्परहनने
प्रवृत्तयोस्तयोः कथं मित्रतेति प्रतीयमानविरोधस्य स्वर्ग़मयातामित्य
स्मात्प्रतीयमानदेवताभावापनत्वेन
 
विरोधाभासः
 
परिहार इति
 
प्रतीयते ॥
 
"
 
अभितः
 
(
 
521
 
11
 
13 1
 
संग्रामवन्यामभितश्चरन्तो
 
दर्पोद्धताः केचन राजसिंहाः ।
प्रत्यथिनां पार्थिव कुञ्जराणां
शिरांस्यभिन्दनखरैः कराः ॥
संग्रामेति ॥ संग्राम: युद्धम् स एव वनी अटवी तस्याम् ।
त्रेत्यर्थः । चरन्तः विह्
 
14 11