This page has not been fully proofread.

मधुराविजये
 
;
 
वैरो युज्यते न त्वचेतनेषु गुणेषु तेषां सुखदुःखादिज्ञानशून्यत्वादिति
च भावः । यस्य येन विरोधः तस्य तद्गुणादि तच्चेष्टादि सर्व
द्वेष्यमेव भवति । तथाऽपि गुणानामस्वतन्त्रत्वेन तेषु विरोधो न
गृहीतरशत्रुणा । भल्लप्रयोगेण हृदयभेदने तथैव पुन: करणात् । एष
च उचित एव लोकसाधारणत्वादिति प्रथमयोधस्योक्तिः । किञ्च ।
गुणेषु प्रशस्तगुणेषु सत्सु शत्रावपीत्यर्थः । कः को वा विवेकी जनः
मत्सरम् गुणविषये वैरम् तद्गुणाग्रहणहेतुम् आदधाति आचरति न
कोऽपीत्यर्थः । अतएव मदनुकरणं भल्लप्रयोगादिरूपेण तवेति भावः ।
एवमर्थान्तरमपि । इतीत्यस्य गम्यमानत्वादप्रयोगः । प्रयोगे पौनरुक्त्य
मित्यालङ्कारिका । इति इत्थम् उक्तप्रकारेण तेन प्रतियोधन चम
त्कृतः । चमत्कृतम् चमत्कृतिः चमत्क्रियानैपुण्यम् उक्तिविषयकम् तद
स्यास्ती 'त्यशं आदित्वा' दच् । शत्रूद्देशेन प्रवृत्तोक्तिविषयकनैपुण
इत्यर्थः ।
अभूत् आसीत् । योधावुभौ परस्परं युध्येते ।
तयोः
कश्चित्तदानीं भल्लेन कस्यचन वक्षो बिभेद । तेनेत्थं व्यधितस्य च
कृतस्य सदृशी प्रतिकृतिरेव पौरुषप्रख्यापिकेति
व्यदलयत् । एवम् भिन्नवक्षास्सः मत्कृतेनैव
मात्सर्यं त्वया न प्रादशि । गुणेषु ( अचेतनेषु अप्रधानेषु सावनेषु
च ।) मात्सर्यं विवेंकिना न क्रियते । (शत्रावपि ) शत्रुकृतव्यापारेऽपि
गुणो वर्तते चेत्तद्ग्राह्य एव भवति बुद्धिमताम् । भवान् बुद्धिमान्
यर्थिः । अत्र गुणेषु मत्सराभावो विवेकिनां लक्षणमिति लोकसामा
अतएवेत्थ मकरोरिति शत्रुं तुष्टावायमिति तात्प
न्यार्थेन प्रकृतविषयस्य समर्थनमित्यर्थान्तरन्यासः । श्लेषश्च 'तेन चम
स्कृतोऽभू' दित्यत्र प्रतिपादितं चमत्कारं विशदयन् प्रकृतस्य शोभा
 
मन्वानस्तथैव तद्वक्षो
 
प्रतिकरोषि ।
 
तत्र
 
विवेकी च ।
 
घायकोऽभवदिति संकीर्यते तेनेति संक्षेपः ॥
 
520
 
चिराय कौचित् कलहायमाना
 
वन्योन्य कौक्षेयककृत्तशीषौ
 
.