This page has not been fully proofread.

नवमसर्ग:
 
519
 
चाटुवादाः प्रियवचनानि यस्मिन् तथाभूतस्सन् । तस्य उपरि येन
हतस्स तस्य शत्रोरुपरीत्यर्थः । पुष्पवर्षम् अविच्छिन्नां कुसुमसंततिम् ।
चकार अकरोत् व्यतनुत । मेघो जलमिव पुष्पाणि ववर्षैत्यर्थः। तस्मिन्
तानि पातयामासेति यावत् । सः कोपेन बाणवर्षं मुमोच । अयं
तु हर्षेण पुष्पवृष्टिम् । स देवः । अयं तु मनुष्यः । तस्य देवत्वेन
शतावपि गुणग्रहणपूर्वक संभावना च सुष्ठु युज्यते । वर्षेण संभावि
तस्य पुनर्वर्षेणैव संभावना समुचितेत्येवमुच्यते । शत्रुणापि श्लाघनीय
पराक्रम एष इति वीर्यातिशयोऽस्य प्रस्तूयते ॥
 
कुन्तेन कश्चिद् द्विषता विभिन्न
 
स्तथैव संश्लेषममुष्य यातः ।
 
भिन्दन्नुरस्तेन चमत्कृतोऽभूद्
गुणेषु को मत्सरमादधाति ।
 
॥ 12 ॥
 
कुन्तेनेति ॥ कश्चित् कश्चन योधः । कुन्तेन भल्लेन । करण
भूतेन । द्विषता शत्रुणा प्रतियोधेन । कर्ता । विभिन्न विदारितः ।
हृदयादिषु भृशं व्यधितः ।
संयोगम् तेन साकम् सम्मेलनम् । तथैव तेन प्रकारेणैव । यद्विधया
 
प्रकृतस्य ।
 
संश्लेषम्
 
अमुष्य कुन्तस्य
 
तत्संश्लेषस्तस्मिस्तस्याभूत्तद्विधयैवेत्यर्थः ।
कथं वा प्रयुक्तः तत्सर्वं तथैव ।
भावः । (तं तथा ) यातः गतस्सन् । कृतस्य समुचितस्य प्रतिकृत
 
। कथं वा तेन स गृहीतः
न तु तद्वयतिक्रमलेशोऽप्यनेति
 
स्यैव
 
युक्तत्वादिति भावः ।
उर वक्षः भिन्दन् विदलयन् । तेन
 
• प्रतियोधेन । गुणेषु अप्रधानेषु कर्तृपरतन्त्रेषु करणेषु ( युद्ध ) साध
नेषु भल्लादिष्वित्यर्थ: । तेषाम् कर्त्रधीनत्वेन तैर्न किञ्चिदपराद्धमिति
 
घियेति भावः ।
 
कः जनः मत्सरम् विरोधम् आदधाति आचरति
 
वहतीति काकु: । न कोऽपि तथा लोके इत्यर्थः । गुणिषु चेतनेष्वेव