This page has not been fully proofread.

79)
 
नवमसर्ग:
 
पदयोः
 
रणे । नानाशस्त्रनिपातवेगसहनः स्तम्बेरमः क्षत्त्रियः " इति । तादृक्
गजः । कर्ता। कंचित् यं कमपि । युध्यमानेषु योधसहस्रेषु स्वाभि
मुखं प्रहरन्तमेकं वीरमित्यर्थः । करेण हस्तेन स्वतुण्डेन ।
तस्य पादयोः गृहीत्वा पादौ परिगृह्येत्यर्थः । कर्मणोऽधिकरणत्वविव
तदीय पादौ स्वशुण्डासंवेष्टितौ कृत्वेति यावत् ।
(तथा कृत्वा) वियति आकाशे । दवीय: सुदूरम् । 'दवीयश्च दविष्ठं
च सुदूरे इत्यमरः । दूरशब्दादीयसुन्। 'स्थूलदूरयु' वेति साधु' ।
क्षिप्तम् प्रास्तम् । पतन्तम् आकाशादध आयान्तम् । आच्छिन्ना.
 
क्षया सप्तमी ।
 
517
 
तथा
 
खण्डशो भिन्ना ।
 
विधा सती ।
 
कृपाणयष्टिः खङ्गलता यस्मात् तथोक्ता ।
तदीयखङ्गलतामिक्षुवत् भङ्क्त्वेत्यर्थः । दशनद्वयेन
 
दत्ताभ्यामुभाभ्याम् । उच्चैः उपरिदेश एव । भूमौ अपतत एवेत्यर्थः ।
प्रत्येच्छत् जग्राह । दन्ताभ्यां गृहीत्वाऽपिषदित्यर्थ: । क्रुद्धो हस्ती कि
न करोतीति भावः । योद्धारं तुण्डेन संपीडय व्योम्नि समुत्क्षिप्य
स्वलाघवातिशयेन कृपाणच्छेदनपूर्वकं मध्येमार्ग एव तं दन्ताभ्यां
 
गृहीत्वा पिपेषेति पिण्डीकृतोऽर्थः ॥
 
-
 
"
 
इदानीं योधविजयं प्रस्तौति
 
क्षिप्तो गजेनोर्ध्वमसिद्वितीय
स्स्कन्धे निपत्यास्य पुरस्तरस्वी ।
निपात्य चाधोरणमभ्यमित्रं
गजाधिरोहस्स्वयमेव जज्ञे ॥
 
11 10 11
 
क्षिप्त इति ॥ तरस्त्री शूरः वेगवान् लाघववानिति वा ।
तरः बलम् ( जवो वा ) अस्तीति 'अस्मायामेधा ' इति विनिः ।
 
'वेगिरौ तरस्विनौ
 
इत्यमरः । असिद्वितीयः खड्कसाधनः गज
 
सेनायां प्रविष्ट इत्यर्थः । गजेन हस्तिना । तेष्वेकेनेत्यर्थ: । ऊर्ध्वम्