This page has not been fully proofread.

नवमसर्गः
 
इत्यर्थः। द्वाभ्यां क़रेण मुखेन च पिबतीति द्विपः गजः। ' सुपि
 
"
 
स्थ' इति योगविभागात् कः । तस्य कुणपः शवः ।

 
कुणपश्शव
 
मस्त्रियाम् ' इत्यमरः ।
 
4
 
तम् समीपम् तस्य समीपमित्यर्थः ।
 
'दूरान्तिकार्थेभ्यो द्वितीया ' चेति द्वितीया । सृगालः जम्बुकः । कर्ता ।
 
आसाद्य
 
प्राप्य
 
इत्यमरः ।
सृगालवञ्चकक्रोष्ट्रफेरुफेरवजम्बुका
सतृष्गोऽपि आशया सहितोऽपि । बुभुक्षितत्वेन तस्य भक्षणे नितरां
 
सप्राणः ।
 
सोत्सुकोऽपीते भाव: । जीवेन प्राणेन सहितः सजीव:
'जीवो बृहस्पतिप्राणजीवनात्मखगेषु वा इति नानार्थ रत्नमाला ।
• वोपसर्जनस्येति सभावः । तथाविध इति बुद्धिः ।
 
तथा तादृश
 
भ्रान्त्या । विगताः अपगताः
 
प्राणाः यस्य
 
तम् व्यसुम्
 
असवः
 
प्रेतम् शवम् ।
 
न तु सप्राणमित्यर्थ: । जहौ तत्याज । तम्
 
,
 
हस्तिपकवधो वर्ण्यते -
 
515
 
,
 
परित्यज्य मां प्रहरेदयमिति भयातिशयेन कम्पमानो मनोजवेन धावति
जिम्बुका
 
भित्र परीता श्मशानभूमिरिव नितरां जुगुप्साधायको वर्तते भूमि
रियमिति बीभत्सो वर्ण्यते । तदङ्गतया च भयानको जम्बुकालम्ब
नतया प्रस्तूयते । अत्र भ्रान्तिमानलङ्कारः ॥
 
चक्र निकृत्तानि शिरांसि याव
दाधोरणानां न पतन्त्यधस्तात् ।
अक्लिष्टशोभान्यवतंसहेतो
स्तावत्प्रतीष्टानि निशाचरीभिः ॥
 
11 8 11
 
चक्र रिति ॥ चक्रेः चक्रायुधैः । निकृत्तानि समूलं खण्डि
तानि । आधोरणानाम् हस्तिपकानाम् ।' आधोरणा हस्तिपका हस्त्या
रोहा निषादिनः' इत्यमरः । शिरांसि शीर्षाणि । अधस्तात् अधः