This page has not been fully proofread.

मधुराविजये
 
निशाचरा इति ॥ केचन निशाचराः कतिचन रात्रिचराः
 
राक्षसाः । कर्तारः ।
 
स्थलेभ्य: ( गज ) शिरःप्रदेशेभ्यः ।
 
कुञ्जराणाम् गजानाम् कुम्भस्थलात् कुम्भ
जातावेकवचनम् । निस्सृतम्
पुष्कराणि
 
निर्गतम् अस्रमेव आस्रम् । तस्य पूरम् रक्तप्रवाहम् ।
 
(
 
"
 
इत्यमरः ।
 
बहि
 
करिहस्ताग्रा: पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले
तान्येव नालदण्डाः पद्मकाण्डाः । तैः । उद्गताः उत्क्षिप्ताः पुष्कर
नालदण्डा: तथोक्ताः । तै करणभूतैः । निष्ठचूता: उद्वान्ता
निर्गमिताः मुक्तामणयः मौक्तिकानि यैः तथाभूतास्सन्तः । " निष्ठ्यू
तोद्गीर्णवान्तादि ग्राम्यवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां
विगाहते इति दण्डी । सहर्षम् सानन्दम् । तेषां रक्तपायित्वादिति
भावः । चुचूषुः पपु आस्वादयामासुः । चूष पाने लिट् । योधैविंद
लितकुम्भानां गजानां कुम्भेभ्यो रक्तनद्यः प्रवहन्ति । तत्रत्यमौक्तिकं
स्सह अस्रपा राक्षसा एते रक्तपाने प्रवृत्तास्तत्समये
मास्वादितान् मणीन् निष्ठीव्य मद्यमिव रक्तं शुण्डाकाण्डैस्सविलास
 
रक्तेन
 
मद्यपायिन इव पिबन्तीति तात्पर्यार्थः ॥
 
514
 
युद्धभूमिरियं प्रेतभूमिस्संवृत्तेति कथ्यते –
 
जिघत्सयान्तः पतगः प्रविष्टः
प्रस्पन्दमानं कुणपं द्विपस्य ।
 
समोपमासाद्य सजीवबुद्धया
व्यसुं सतृष्णोऽपि जहौ सृगालः ॥
 
साक
 
11 7 11
 
जिघत्सयेति ॥ अत्तुमिच्छा जिघत्सा बुभुक्षा । अदेस्सन्नन्ता
 
दप्रत्ययः । । लुङ्सनो' रिति घसिरादेशः ।
 
तया अन्तः अन्तरा प्रविष्ट
तत्र स्थितैः पतग़ैः पक्षिभिः मांसलुब्धैः गृध्रादिभिः प्रस्पन्दमानम्
तैस्साकम् किञ्चच्चलन्तम् । ते चलन्ति तैस्साकमयमपि
 
कम्पत