This page has not been fully proofread.

512;
 
मधुरा विजये
 
रक्तारुणैस्तत्क्षणघट्टनोत्थ
स्फुलिङ्गसंघातमतिवितेने ॥
 

 
मुक्तेति ॥ वीराः शूराः तेषाम् कृपाणलेखाः खड्गरेखाः ताभिः
विभिन्नाः विदलिताः कुम्भा ग़जशिरांसि तेभ्य: मुक्तानि त्यक्तानि
च्युतानीत्यर्थः। तैः। क़िञ्च । रक्तेन तच्छिरस्स्रुतेन असृजा तत्स
ङ्गेनेत्यर्थः। अरुणैः रक्तवर्णैः । मुक्ताफल: मुक्तामणिभिः । कर्तृभिः ।
तत्क्षणम् सद्यः तत्काल एव घट्टनम् (आयुधानाम् ) परस्परसम्मर्दः
तेन उत्थाः उत्पन्नाः स्फुलिङ्गा: अग्निकणाः त इति मतिः बुद्धिः ।
वितेने अकारि आपादि । मुक्तामणयः तादृशीं बुद्धि जनयामासु
रित्यर्थः । "कृतौ करोत्यावहति विदधात्यादधाति च । वितनोत्यात्मने
पञ्च" इति भट्टमल्लः । वीरास्स्वदीर्घकृपाणैः गजकुम्भान् बिभिदुः ।
विदलितेभ्यश्च तेभ्यो मुक्तामणयस्तदुधिरक्लिन्नाः रक्तवर्णा भूत्वा तेषा
मसिसंघर्षणेन समुल्लसद्भिरग्निकणैर्भूयस्साम्यं दधुरिति पिण्डीकृतोऽर्थः ।
मौक्तिकानामुत्पत्तिस्थानानि चैवमुक्तानि रत्नशास्त्रे ।
 
गजेन्द्रजीमूत
 
वराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके
तेषां तु शुक्त्युद्भवमेव भूरि " इति । करवालानां संघर्षणेनाग्न्युत्पत्तिः
पाषाणादिभिः कठिनपदार्थैः गाढसंघर्षणेन स्फुलिङ्गोत्पत्तिः प्रसिद्धा ।
कविभिरनेकधा वर्णिता च । अत्र रक्तमयेषु मुक्ताफलेषु स्फुलिङ्गत्व
संभावनेति द्रव्योत्प्रेक्षा । अस्याश्च काव्यलिङ्गं सहक़ारीति तेन साक
मस्यास्सङ्करः । गजदन्तसंघर्षणादग्न्युत्पत्ति
दन्तसंघट्टजन्मा हेमच्छेदच्छायचञ्चच्छिखाग्रः
 
प्रसिद्धा ।
 
प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः" इति ॥
 
यावत्कृपाणेन विपाटय कुम्भं
निवर्तते सत्वरमश्ववारः ।
 
लग्नोऽप्यग्निश्चम रेषु
मातङ्गानां