This page has not been fully proofread.

नवमसर्ग:
 
● अर्धं नपुंसक
 
मिति सूत्रं समुदाये दृष्टारशब्दा
 
वर्तन्त ' इति न्यायमाश्रित्य प्रत्याख्यातं भाष्यकृता । तेन च
 
विलोकितम '
 
}
 
>
 
(
 
(
 

 
अर्धोक्तम् ' इत्यादि प्रयोगाणां सिद्धिः । अर्धशशाङ्क
 
वत् मुखम्
रित्यर्थः
 
येषां तैः अर्धचन्द्राकाराग्रभागः पृषक: बाणैः क्षुरप्रे
 
इत्यमरः । तैः
 
रक्ताः
 
। पृषत्कबाणविशिखा अजिह्मगखगाशुगाः
कृत्ताः छिन्नाः । कृती छेदने क्तः । हास्तिकम् – गजबृन्दः ' हास्तिकं
गजता बृन्दे । इत्यमरः । हस्तिनां समूह इत्यर्थे ' अचित्तहस्तिधेनो
रिति ठक् । तेषाम् हस्तकाण्डा झुण्डादण्डा: । कर्तारः ।
असृङ्मयाः हृदा अगाधजलकपा: । 'तत्त्रागाधजलो हृदः
मरः । तेषु । परीक्षितः अपत्यं पुमान् पारीक्षितः जनमेजय: तस्या
मित्यण् । तस्य मखानलेषु यज्ञाग्निषु भुजङ्गाः सर्पा इव
 
● इत्य
 
पत्य
 
न्यपतन् पेतुः अभ्रश्यन् ।
 
" पतत्यधोगतौ भ्रंसतेऽपि भ्रश्यति भृश्यति "
 
ते
 
इति भट्टमल्ल: । योधखण्डिता हस्तिहस्ता रक्तप्रवाहेषु पतन्ति ।
च जनमेजयसर्पयागे होमाग्निषु पततस्सर्पान् स्मारयन्तीति पिण्डी
। उपमालङ्कारः । उपमानं च पुराणप्रसिद्धम् । भुजङ्गानां
 
कृतोऽर्थः
 
हस्तिहस्तैस्साम्यं भारतेऽस्मिन्नेवमुक्तमस्मिन्नेव प्रस्तावे- "तुरगा इव
तवान्ये हस्तिहस्ता इवापरे । प्रपेतुरग्नावरगा: मातृवाग्दण्डपीडिता: "
इति । परीक्षित् स्वपिता सर्पदष्टो मृत इति कुपितेन जनमेजयेन
 
सर्पयाग आरब्ध: ।
 
तत्र
 
अर्बुदन्यर्बुदसंख्याभिर्यज्ञाग्नौ पतितास्सर्पा
 
मृता । आस्तिकेन वासुक्यभ्यथितेन जनमेजयाद्वरादानद्वारा वारितस्स
 
अमुमनुकुर्वन्निव कश्चन
 
च याग इत्येषा भारतगाथात्रानुसन्ध्या ।
कविरेवं वर्णयति "विजयस्य रथे ततो निपेतुर्विमतानामिषवः
परस्सहस्राः । जनमेजययागवेदिमध्ये जगतां भीतिकरा इवाहिसङ्घा: '
 
इति ॥
 
"
 
-
 
511
 
मुक्ताफ़लैवरकृपाणलेखा
विभिन्नगन्धद्विपकुम्भमुक्तैः ।
 
अवयवेष्वपि
• अर्ध
 
"