मधुराविजयम् /649
This page has not been fully proofread.
  
  
  
  510
  
  
  
   
  
  
  
मधुराविजये
   
  
  
  
लोहपृष्ठस्य मुखमिव मुखं येषां तैः ।
कङ्कवदनैः शल्योत्पाटन
साधनभूतयन्त्रविशेषैः । विमुच्य मोचयित्वा तेषां तेषां देहेभ्यः उत्पाटय ।
मुच्ऌ मोक्षणे ण्यन्तात् क्त्वो ल्यप् । आसञ्जिता समन्तात् योजिता
सुदीर्घं निक्षिप्ता । भुवनानि (योधानां) समीपप्रदेशाः तत्रस्था इषु
पङ्क्तिः बाणश्रेणिः । कर्त्री । आरात् (स्व) समीपे चरन्त्याः संच
रन्त्याः विहरन्त्याः। मृत्योः मृत्युदेवतायाः तस्यै तामलङ्कर्तुमित्यर्थः ।
   
  
  
  
तोरण
   
  
  
  
संवन्धसामान्य विवक्षया शेषे षष्ठी । उत्तम्भिता संग्रथिता ।
   
  
  
  
मालिका पत्रपुष्पादिभिर्विरचितो हारः । 'बुधैर्वन्दनमाला तु तोरणं
परिकीर्त्यते' इति हलायुधः । सेव स्थितेत्युत्प्रेक्षा । प्रतियोर्धस्स्वाङ्गेषु
भृशमारोपितानि शल्यानि निजगात्रेभ्यस्समुद्धार्य स्थापिता
बाणपरम्परा स्वस्य समीपदेशेषु योधः । मृत्युदेवता च समयं निरीक्ष
माणा योवानेताननुगच्छन्ती चरति युद्धभूमौ ।
   
  
  
  
आयता
   
  
  
  
एषा बाणपङ्क्तिः
   
  
  
  
कुवलयादिग्रथिता मालेव विराज़त इति मृत्युं तां संभावयितुकामा
एते किमेतामकल्पयन्निति बाणपङ्क्ती तोरणमालात्वसंभावनेति द्रव्य
   
  
  
  
स्वरूपोत्प्रेक्षेयम् ॥
   
  
  
  
गजयुद्धं वर्ण्यते
   
  
  
  
-
   
  
  
  
कृत्ताश्शशाङ्कार्धमुखैः पृषत्कै
र्धनुष्मतां हास्तिकहस्तक्राण्डाः ।
रक्तह्रदेषु न्यपतन् भुजङ्गाः
   
  
  
  
पारीक्षितस्येव मखानलेषु ॥
   
  
  
  
"
   
  
  
  
कृत्ता इति ॥ धनुष्मताम् धानुष्काणाम् योधानाम् शशाङ्कस्य
भाग : शशाङ्कार्धमिति षष्ठीसमासः ।
   
  
  
  
षष्ठीसमासमिमम् ।
   
  
  
  
प्रेम्णा शरीरार्धहरा हरस्य ' इति कालिदासः ।
   
  
  
  
तस्यापीष्यमाण
   
  
  
  
अत एव
   
  
  
  
चन्द्रस्य अर्धम् सम ( प्रवि )
   
  
  
  
एकदेशिसमासस्तु न बाधते
   
  
  
  
त्वात् ।
   
  
  
  
11 3 11
   
  
  
  
  
मधुराविजये
लोहपृष्ठस्य मुखमिव मुखं येषां तैः ।
कङ्कवदनैः शल्योत्पाटन
साधनभूतयन्त्रविशेषैः । विमुच्य मोचयित्वा तेषां तेषां देहेभ्यः उत्पाटय ।
मुच्ऌ मोक्षणे ण्यन्तात् क्त्वो ल्यप् । आसञ्जिता समन्तात् योजिता
सुदीर्घं निक्षिप्ता । भुवनानि (योधानां) समीपप्रदेशाः तत्रस्था इषु
पङ्क्तिः बाणश्रेणिः । कर्त्री । आरात् (स्व) समीपे चरन्त्याः संच
रन्त्याः विहरन्त्याः। मृत्योः मृत्युदेवतायाः तस्यै तामलङ्कर्तुमित्यर्थः ।
तोरण
संवन्धसामान्य विवक्षया शेषे षष्ठी । उत्तम्भिता संग्रथिता ।
मालिका पत्रपुष्पादिभिर्विरचितो हारः । 'बुधैर्वन्दनमाला तु तोरणं
परिकीर्त्यते' इति हलायुधः । सेव स्थितेत्युत्प्रेक्षा । प्रतियोर्धस्स्वाङ्गेषु
भृशमारोपितानि शल्यानि निजगात्रेभ्यस्समुद्धार्य स्थापिता
बाणपरम्परा स्वस्य समीपदेशेषु योधः । मृत्युदेवता च समयं निरीक्ष
माणा योवानेताननुगच्छन्ती चरति युद्धभूमौ ।
आयता
एषा बाणपङ्क्तिः
कुवलयादिग्रथिता मालेव विराज़त इति मृत्युं तां संभावयितुकामा
एते किमेतामकल्पयन्निति बाणपङ्क्ती तोरणमालात्वसंभावनेति द्रव्य
स्वरूपोत्प्रेक्षेयम् ॥
गजयुद्धं वर्ण्यते
-
कृत्ताश्शशाङ्कार्धमुखैः पृषत्कै
र्धनुष्मतां हास्तिकहस्तक्राण्डाः ।
रक्तह्रदेषु न्यपतन् भुजङ्गाः
पारीक्षितस्येव मखानलेषु ॥
"
कृत्ता इति ॥ धनुष्मताम् धानुष्काणाम् योधानाम् शशाङ्कस्य
भाग : शशाङ्कार्धमिति षष्ठीसमासः ।
षष्ठीसमासमिमम् ।
प्रेम्णा शरीरार्धहरा हरस्य ' इति कालिदासः ।
तस्यापीष्यमाण
अत एव
चन्द्रस्य अर्धम् सम ( प्रवि )
एकदेशिसमासस्तु न बाधते
त्वात् ।
11 3 11