This page has not been fully proofread.

510
 
मधुराविजये
 
लोहपृष्ठस्य मुखमिव मुखं येषां तैः ।
कङ्कवदनैः शल्योत्पाटन
साधनभूतयन्त्रविशेषैः । विमुच्य मोचयित्वा तेषां तेषां देहेभ्यः उत्पाटय ।
मुच्ऌ मोक्षणे ण्यन्तात् क्त्वो ल्यप् । आसञ्जिता समन्तात् योजिता
सुदीर्घं निक्षिप्ता । भुवनानि (योधानां) समीपप्रदेशाः तत्रस्था इषु
पङ्क्तिः बाणश्रेणिः । कर्त्री । आरात् (स्व) समीपे चरन्त्याः संच
रन्त्याः विहरन्त्याः। मृत्योः मृत्युदेवतायाः तस्यै तामलङ्कर्तुमित्यर्थः ।
 
तोरण
 
संवन्धसामान्य विवक्षया शेषे षष्ठी । उत्तम्भिता संग्रथिता ।
 
मालिका पत्रपुष्पादिभिर्विरचितो हारः । 'बुधैर्वन्दनमाला तु तोरणं
परिकीर्त्यते' इति हलायुधः । सेव स्थितेत्युत्प्रेक्षा । प्रतियोर्धस्स्वाङ्गेषु
भृशमारोपितानि शल्यानि निजगात्रेभ्यस्समुद्धार्य स्थापिता
बाणपरम्परा स्वस्य समीपदेशेषु योधः । मृत्युदेवता च समयं निरीक्ष
माणा योवानेताननुगच्छन्ती चरति युद्धभूमौ ।
 
आयता
 
एषा बाणपङ्क्तिः
 
कुवलयादिग्रथिता मालेव विराज़त इति मृत्युं तां संभावयितुकामा
एते किमेतामकल्पयन्निति बाणपङ्क्ती तोरणमालात्वसंभावनेति द्रव्य
 
स्वरूपोत्प्रेक्षेयम् ॥
 
गजयुद्धं वर्ण्यते
 
-
 
कृत्ताश्शशाङ्कार्धमुखैः पृषत्कै
र्धनुष्मतां हास्तिकहस्तक्राण्डाः ।
रक्तह्रदेषु न्यपतन् भुजङ्गाः
 
पारीक्षितस्येव मखानलेषु ॥
 
"
 
कृत्ता इति ॥ धनुष्मताम् धानुष्काणाम् योधानाम् शशाङ्कस्य
भाग : शशाङ्कार्धमिति षष्ठीसमासः ।
 
षष्ठीसमासमिमम् ।
 
प्रेम्णा शरीरार्धहरा हरस्य ' इति कालिदासः ।
 
तस्यापीष्यमाण
 
अत एव
 
चन्द्रस्य अर्धम् सम ( प्रवि )
 
एकदेशिसमासस्तु न बाधते
 
त्वात् ।
 
11 3 11