This page has not been fully proofread.

78)
 
नवम सर्गः
 
येष्वमरः । वञ्चिताः प्रतारिताः निराकृताः निष्फलाः कृता इति
यावत् । तादृशाः बाणवर्षाः अविच्छिन्ना बाणपरम्पराः यैः तथोक्ताः ।
तथाविधास्सन्तः ।
अलक्ष्यपातम् - अविदितः परैरज्ञातः लक्ष्यपातः
 
लक्ष्यहतिः लक्ष्यवेधः लक्ष्यभेदनम् यस्मिन् कर्मणि तथा ।
ऽस्त्यर्थाना' मित्युत्तरपदलोप: । (तथाविधम् ) युगपत् एककाले य
शत्रुप्रयुक्तबाणवर्षनिवारणं कृतं तदानीमेवेत्यर्थः । तुरगान् अश्वान्
शत्रुभिरधिष्ठितानित्यर्थः । तान् कर्म । कृत्तानि छिन्नानि ।
 
कृती
 
तथा
 
भूतान् अकुर्वन् अतन्वन् आचरन् । ( शत्रुच्छिद्राण्यवेक्ष्य ) स्वस्
लाघवं प्रादर्शयन्नित्यर्थः । शत्रुभिर्युध्यमाना वीरा कृतप्रतिकृतं कुर्वन्त
एव तच्छिद्राणि संलक्ष्य तदधिरूढान् वाहनराजान् खण्डशरिछत्त्वा
कृतहस्तास्ते वैरनिर्यातनमीयुरिति तात्पर्यार्थि: । अस्मिन् सर्गे वृत्तं
प्रायश उपजाति । क्वचिदिन्द्रोपेन्द्रवज्रे । तल्लक्षणं तु " स्यादिन्द्र
वज्रा यदि तो जगौ गः " " उपेन्द्रवज्रा जतजास्ततो गो " " अनन्त
रोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ता: " इति । सर्गोऽय
मुभयसेनयोर्युद्धवर्णनेन समारब्धः पि
त्राणसंहारपूर्वकमधुराविजयसाधन ॥
 
युद्धभूमिर्वण्यंते
 
509
 
-
 
(
 
नञो
 
आसञ्जिता कङ्कमुखैविमुच्य
[योधाङ्गलाना] भुवनेषुपङ्क्तिः ।
आराच्चरन्त्या विरराज मृत्यो
रुत्तम्भिता तोरणमालिकेव ॥
 
॥ 2 ॥
 
• सक्ता अन्तः प्रविष्टा शत्रुभिः भृशं निखाता । कङ्कमुखः
आसञ्जितेति ॥ योधानाम् भटानाम् अङ्गेषु अवयवेषु लग्ना