This page has not been fully proofread.

मधुराविजये
 
>
 
शपामि खड्गमिमं संस्पृश्य । विश्वसि हि मां नाश्नामि न स्वपिमि
यावन्न वध्यते मया स महापातंकी । त्यज दैन्यम् । पश्यसि खलु
त्वमेव श्वः किं भविष्यतीति । वाग्भिश्शूरा न प्रतिकर्तुमर्हन्ति ।
गच्छ यथेच्छम् । कालविलम्बो माभून्मम ' इति सोत्साहं सानुकम्पं
सक्रोधं च कथयति कम्पराजे तमाशीभिरभिनन्द्य तत्रैवान्तहिता सा
देवी। राजा च दैवचोदनया कालोऽयमिति तुरुष्कवधे कृतत्वरः
प्रभातं प्रतीक्षमाणो भगवत्युदिते भानुमालिनि निर्वतितसदाचारो निवेद्य
मन्त्रिभ्यस्सर्वं तैः कृतदण्डयात्नासन्नाहो मधुरां प्रतस्थे वाहिनीभिस्समुद्र
ईव व्यूहितैस्स्वबलैरनुगम्यमानस्सपदि । महाबलस्स महाजवेन कॉले
नाल्पीयसैव प्रविवेश मधुरा हठादविदितात्मवृत्तान्तो रहस्यमार्गेण तुरु
ठकाणां समुत्पादयन् भीतिम् । प्रविशन्नेव सं पुरीं दुर्गरक्षणादिषु
प्रेमत्तान् मत्तांस्तांस्तृणाय मत्वा दुर्गाक्रमणे प्रायतत । तुरुष्कराजोऽपि
दुर्गरक्षणे प्रयतमानस्स्व सेनाभिस्त मभ्वषेण यत्ससैन्यम् ।
प्रावर्तत तदानीं तुमुलं युद्धं महाभयदम् ॥ ]
 
सेनयोरुभयोः
 
सेनयोरुभयोः प्रवृत्तं तत्तुमुलयुद्धमद्य प्रस्तूयते
 
[ क्रोधेन योधाः ] फ़लकेन केचि
प्रत्यथिनां वञ्चितबाणवर्षाः ।
अलक्ष्य पातं युगपत्कृपाणैः
कृत्ताखिलाङ्गांस्तुरगान कुर्वन् ॥
 
508
 
n 1 n
 
क्रोधेनेति ॥ योधाः योद्धार' भटाः । 'भटा योधाश्च योद्धार'
 
इत्यमरः । केचन कतिचन केचित् । कर्तारः । ते क्रोधेन रोषेण
शत्रुकृताव मान जनितेनेत्यर्थः ।
कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ
स्त्रियौ ' इत्यमरः । फलकेन चर्मणा बाणादिवारणसाधनेन । प्रत्यि
नाम् शत्रूणाम् ' अभिघातिपरारातिप्रर्त्यांथपरिपन्थिन: ' इति
 
शत्रुवर्या
 
6