This page has not been fully proofread.

श्रीः
 
मधुराविजयम्
 
भावप्रकाशिकाख्यव्याख्यासमेतम्
नवमसर्गः
 
अयं तावत्सर्गस्तुरुष्काणां कम्पराजभटानां च युद्धं वर्णयन्नुपक्रमते ।
घटत इति बहवश्श्लोका
 
अस्य च पूर्वसर्गस्य च कथासंदर्भों न
अत्र लुप्ता इति निश्चप्रचम् । अस्मिन् काव्ये सर्गारम्भेषु सर्वेषु
तदारम्भसूचकोऽथशब्दः प्रयुज्यते प्रायशः, क्वाचित्कस्तु ' तत' इति ।
पूर्व मिस न दृश्यत इति सर्गाविमौ लुप्तपूर्वभागावि
हेतुरयमपि भवितुमर्हति । अत्र पूर्वापरकथासंघटनाय निर्दिश्यतेऽनुमीयमानः
कथाभागो मयातिसंक्षेपतो गद्यरूपेण । एतेनैवायं सर्गः प्रारभ्यत
 
इत्य वगन्तव्यम् ।
 
[इत्थं देशस्य स्वस्य च शोच्यां दशां
 
कम्पराजाय निवेद्य
प्रदाय तूष्णीमास तस्मिन् दत्त
 
दृष्टिर्भधुरापुराधिदेवी ।
 
। सच राजा श्रुत्वा तत्सर्वं क्रोधोद्दीपितमनाः
 

 
कालाग्निरिव प्रज्वलन् दयमानस्तस्यामेवमभाणीत् - 'अम्ब ममापराध
 
यत्किमपि पुराकृतं तस्य दुरा
 
मिमं क्षन्तुमर्हसि पुत्रवात्सल्येन ।
चारस्य यवनकिरातस्य मामुपेक्षावन्तमेतावन्तं कालमकरोत् । तत्कृत
दुष्कृतपरीपाकेन समासन्नो विनाशकालस्तस्य । विनाशकाले च विप
रीता बुद्धिः । हन्त यदेवं दुर्नयमाचरति दैवतेषु गोषु ब्राह्मणेषु
पतिव्रतासु महानदीष्वमायिकासु प्रजासु च । अवश्यमद्यैव हन्यते
दुरात्मा सपरिवारस्सबान्धवस्ससुहृद् घातुको मृग इव । अयि भगवति
 
यवनराजवधाय खड्गं च दिव्यं