This page has not been fully proofread.

506
 
मधुराविजये
 
तेन प्रख्यातः । स्वस्य
 
दक्षिणदेशस्य च तुरुष्कज नितोपद्रवाणा
मनया कथनेऽपि तदङ्गतयैव कथनमिति न तत्तंषां पृथगुपादानम् ।
एतादृशः ( सर्गः ) ( इति समाप्तः ) इति तु विशेषः ॥
 
इति
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्र साहिती वैदुष्य
 
'साहित्यालङ्कार' 'विद्वत्कवीशान '
 
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
 
' काव्यकलानिधि' 'महीशूरमहाराजास्थानमहाविद्वत्कवि
 
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम्
श्रीगङ्गादेव्याः कृतौ मधुराविजये महाकाव्ये
मधुराविजयाय दिव्यास्त्र प्रदानं नाम
 
अष्टमसर्गः
 
>