This page has not been fully proofread.

504
 
मधुराविजये
 
पाण्डयचोलदेशास्तुरुष्काक्रान्ता
 
इदानीं वर्तन्ते । तद्देशपरिपालकाच
 
राजानस्तुरुष्कराजेन पराजिता: कम्पराजसविधे कालं नयन्ति । तुरुष्क
राजवधेन पुनस्तद्देशा विजेतव्याः । कालानुकूलः । तस्य विनाशस्य
च समय एष आगत इति
इति कम्पराज प्रबोधयति जगत्क्षेमाय
मधुरापुरदेवता ॥
 
उपसंहरति स्वप्रबोधं देवी -
 
त्वयि नाथ नियन्तृतां प्रपन्ने
धृतवेगा स्थिरसेतुबन्धनेन ।
प्रथयत्वनुकूलयानलीला
मचिरेणैव कवेरजाकरेणुः ॥
 
-
 
11
 
त्वयोति ॥ नाथः प्रभुः रक्षकः अनाधानामित्यर्थः । आर्तत्राण
 
परायण इति यावत् ।
 
तस्य संबुद्धिः हे नाथ ।
 
त्वयि
 
भवति । नियन्ता शासकः परिपालक राजा तस्य भावः तत्ता !
राजत्वमित्यर्थः । ताम् प्रपन्ने प्राप्ते, त्वयि राजनि सतीत्यर्थः ।
कवेरात्पर्वतात् जायत इति कवेरजा कावेरी । तदाख्या सरित् ।
 
'पञ्चम्यां जनेर्ड : ' इति डः । सेव करेणु: गजयोषा स्त्रीगजः ।
'करेणुर्ग़जयोषायां स्त्रियां पुंसि मतङ्गजे' इति मेदिनी । अचिरेण
 
सद्य एव । अनुकूलयानलीलाम् । कावेरीपक्षे
 
अनुकूला अनुगुणा
 
स्वस्य अनुरूपा यानलीला प्रवहणव्यापार यथापूर्वं गमनमित्यर्थः ।
गजपक्षे अनुकूलम् नदीतीरे । विभक्त्यर्थेऽव्ययीभावः । यानम् प्रस्थानम्
स्थिरम् दृढम् अशिथिलम् यथा भवति तथा सेतुबन्धनम् सेतुनिर्मा
तदनुसृत्या गमनम् तत्र लीला विलासः मन्दगमनमिति यावत् । ताम्
णम् तेन । धृतः पुष्ट: अभिवृद्धः । धृञ् धारणपोषणयोः
तादृक् वेगः यस्याः तथा भूता। प्रथयतु प्रख्यापयतु प्रदर्शयतु । प्रथ प्रख्या
 
क्तः ।
 
-
 
36 11