This page has not been fully proofread.

502
 
मधुराविजये
 
परिपन्थीति ॥ तव भवतः
 
एषः पुरत स्थितः । खङ्गः
दिव्यासिः। परिपन्थिनः शत्रवः । दस्युशात्रवशत्रवः । अभिघातिपरा
रातिप्रत्ययपरिपन्थिन: '
इत्यमरः । • छन्दसि परिप
 
(
 
न्थीति
 
छन्दस्येवायं निपातितः । " तटित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया"
इत्यादयः परश्शतं प्रयुज्यन्ते कत्रिभिः । 'छान्दसा अपि क्वचिद्रा
षायां भवन्तीतिरीत्या साधुत्वमवगन्तव्यमस्य । तेषाम् कबन्धकन्धरम् -
कबन्धः क्रियायुक्तं शिरोविहीनं शरीरम् ।
'कबन्धोऽस्त्री क्रियायुक्त
मपमूर्धकलेवर' मित्यमरः । सच कन्धरा ग्रीवा अनयोस्समाहारः ।
प्राण्यङ्गत्वादेकवद्भावः । तस्य अन्तः तयो: गर्भात् स्रुतम् स्रवत्
क्षरत् उद्वमत् ' आदिकर्मणि क्तः कर्तरि चे ' ति क्तः । रक्तम् असृक्
तदेव आसवः मद्यम्
तस्य पूर: प्रवाहः तस्य पारणाभिः समृद्धि
मद्भिर्भोजनैः । उपोषितस्य या भुक्तिः पारणा सा निगद्यते
इति गोपालः ।
कटा: शवा: प्रेताः लक्षितलक्षणया भूतविशेषा
 
""
 
उच्यन्ते । कटशब्दो मृतप्राणि (प्रेत) परः ।
कारे कलिञ्जेऽतिशयेशवे'
 
कटी क्रिया
 
(
 
इति विश्वः । प्रेतशब्दच भूतविशेष
 
मभिधत्ते । 'प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः ' इति मेदिनी ।
ते च पूतनाः बालग्रहभेदाः यातुधानाः राक्षसाः । 'यातुधानः पुण्य
जनो नैरृतो यातुरक्षसी' इत्यमरः ।
 
तान् भूतप्रेतरक्षांसीत्यर्थः ।
 
एतान् अभितः निरवशेषान् "भुङ्क्तेऽन्नमभितोऽतिथिम् " इत्यादाविव ।
अथवा 'अभितश्शत्रुरायाती' त्यादाविव शीघ्रमिति वा । 'समीपोभयत
 
तर्पयतात्
 
श्शीघ्रसाकल्याभिमुखेऽभितः' इति नानार्थरत्नमाला । ।
प्रीणयतात् । तादृशभोजनेनैतेषां प्रीति जनयत्वित्यर्थः । तुरुष्करक्त
क्षरणेन भूततृप्ति संधाय साधय देशक्षेमं शीघ्रमेवैतत्व जसाहाय्ये
नेति संदिश्यते राजा कम्पनो यवनराजसंहाराय मधुरादेव्या । यवन
संहारं कुविति वक्तव्ये तद्द्योतकतया भङ्गयन्तरेणैवमुक्तेः पर्याय
मलङ्कारः । "
वचोभङ्गचन्तराश्रयम्' इति