This page has not been fully proofread.

मधुपानमदप्रदोषरूढं
 
यवनीनां स्मितचन्द्रिकाविकासम् ॥ 32
 
11
 
ग्रसत्विति ॥ प्रधनम् युद्धम् । 'युद्धमायोधनं जन्यं प्रधनं
प्रविदारण ' मित्यमरः । तत् आह्वयः यस्य तस्मिन् । युद्धरूपे
इत्यर्थः । तादृशे दिनादिः दिवसमुखम् प्रातःकालः
प्रथमान: वर्धमानः । भवतः तव प्रतापः पौरुषम् पराक्रमः
पौरुषातपौ इति नानार्थरत्नमाला । स एव सूर्यः । कर्ता । मधु
पानम् मद्यास्वादः तेन मदः तत्कृता मत्तता स एव प्रदोषः रात्र्या
रम्भकः कालः । उभयोरप्यारुण्येनैवमुक्तिः । प्रकृष्टो दोष इति च
स्फूर्तिः । 'प्रदोषो रजनीमुख ' मित्यमरः । तस्मात् रूढम् उत्पन्नम् ।
यवनीनाम् तुरुष्कस्त्रीणाम् स्मितम् हासः तदेव चन्द्रिकाविकासः
ज्योत्स्नाविजृम्भणम् तम् ग्रसतु गिलतु भक्षयतु अदर्शनं नयत्वित्यर्थः ।
'ग्रस ग्लसु अदने' इत्यात्मनेपदेष्वयं पठ्यते । तथापि चक्षिङो द्वधनु
बन्धकरणादनुदात्तनिमित्तमात्मनेपदम नित्यमिति ज्ञाप्यते ।
वामनः – "बलेरात्मनेपदमनित्यं ङित्करणात् " इति । उदाहरति च
 
तथा च
 
"
 
स्वक्रियानिघण्टौ वीरपाण्ड्यभूपाल: परस्मैपदमप्येनम् ।
 
खादति
 
भक्षयत्यत्ति
गिलति ग्रसति ग्रासं ग़िरति ग्रसते तथा " इति ।
अद्य यवनस्त्रियः स्वप्रियैस्साकं मधु प्रपीय मत्ता अति हसन्ति ।
ताश्शीघ्रमेव युद्धे त्वत्प्रतापविजृम्भणेन हतान् स्वनाधान् दृष्ट्वा मधु
पानं तदुद्भुतं स्वहासं च त्यक्त्वा शोच्यां दशामनुभवन्तु द्राविड
स्त्रिय इवेति तुरुष्कवधाय त्वरयति राजानं मधुरेति सारांशः । अत्र
प्रधनादिषु दिनत्वादिरूपणमिति रूपकालङ्कारः ॥
 
"
 
...
 
मधुराविजये
 
...
 
अविनीतिदवानलानुबन्धा
 
दधिकोन्मीलदधर्मधर्म जातम् ।
 
(
 
तस्मिन्
● प्रतापे