This page has not been fully proofread.

अष्टमसर्गः
 
"
 
विकट भ्रुकुटीकरालफ़ालं
स्त्वरमाण [स्तृणु गां] तुलुष्कशीषैः ॥
 
11
 
प्रसतु प्रधनाह्वये दिनादौ
प्रथमानो भवतः प्रतापसूर्यः ।
 
490
 
चलेति ॥ त्वमित्यध्याहारः । त्वरमाणः कालविलम्बमकुर्वन् ।


चला: कम्पमानाः वेण्यः जटा येषु तैः । किञ्च । उल्बणानि प्रव्य
अनि अरुणानि लोहितानि मद्यपानेनेत्यर्थः। अक्षीणि
नेत्राणि येषु तैः । 'बहुव्रीहौ सक्थ्यक्ष्णो' रिति षच् । किञ्च । विपुला
विस्तृतानि लम्बमानानि रमणि कूर्चानि येषु तैः । 'तनूरुहं रोम
लोम तद्वृद्ध इमश्र पुंमुखे इत्यमरः । किञ्च विकटाः अतिभीकराः
'विकट: पृथुले रम्ये विशालविकरालयोः' इति नानार्थ रत्नमाला ।
तादृशाः भ्रुकुट्यः भ्रूभङ्गाः क्रोधादिना ललाटसंकोचनरूपा' । 'भ्रकुटि
 
नन्तुराणि
 
'करालं दन्तुरे
 
तुङ्गे भीषणे
 
करण
 
स्त्री तु स्याद्दिशि
 
उन्नतनतानि भयंकराणीति वा ।
तैः । किञ्च । आत्ता: गृहीताः स्वीकृताः प्रकटिता: सिंहनादा' क्ष्वेडा:
चाभिधेयवत' इति मेदिनी । तथाविधानि फालानि ललाटानि येषु
वीरगर्जितानि यैः तथाविधैः । तुरुष्कशीर्षैः यवनशिरोभिः ।
भूतैः । गाम् भूमिम् 'गौर्नादित्ये बलीवर्दे .
तान् हत्वा तैर्भुदेवतां तिरोधापय भूमिदेवतायास्संतृप्ति जनयैतानि
भारत्यां भूमौ च सुरभावपि' इति केशवः । स्तृणु आच्छादय ।
बलितया तस्यै दत्त्वेति भावः । निश्शेषं तान् जहि भूभारमपनयेति
परमार्थ: । स्वादिगणपठितात् स्तृञ् आच्छादने इत्यस्माल्लोट् । 'स्तृण
गात् इति मातृकापाठ: प्रश्नार्थकचिह्नन परिष्कर्तृभिः पूर्व मुद्र
 
ऽङ्कितः ।
 
परिगृहीतो मया
 
4
 
'स्तृणु गा' मिति ॥
 
मातृकापाठ एव किञ्चिद्विपरिणामेन परिगृहीतो
 
31 11