This page has not been fully proofread.

मधुराविजये
 
'
 
1
 
कटक:
 
अनिदमिति ॥ भवता त्वया । कर्त्रा । अन्यैः त्वत्तो भिन्नै
त्वदितरै: राजभिः मनसा चित्तेनाऽपि किमुत पदेनेति भावः । अधार
णीयः धर्तुमशक्यः इदं धरिष्यामीत्यभ्यूहितुमप्यशक्त इत्यर्थः। 'शकि लिङ्
चे' ति शक्यार्थेऽनीयर् । भुवनत्रयम् त्रिलोकी तस्य रक्षणम् परिपाल
नम् तस्मिन् एका अद्वितीया अनितरसाधरणी दीक्षा नियम: दृढाभि
निवेश: तस्य विधिः विधानम् व्यापारः तम् भृशम् शंसति कथ
यतीत्याभीक्ष्ण्ये णिनिः । लोकवाणपरायणताबोधक इत्यर्थः ।
वलयः वलयाकारः शुरै: धार्यमाणः पादभूषाविशेषः ।
(गंडपेंडार
मिति भाषायां ख्यातः) पदाम्बुजेन पादपद्मेन वामेन "
क़राम्बुजेने'
ति पूर्वमुद्रापकैः परिष्कृतः पाठः 'पदाम्बुजेन' इति मातृकापाठे न किञ्चि
घोषस्पर्श इति मन्त्रानेन मयोपेक्षितस्स पाठः । ( इदंप्रथमः) अयं प्रथमः
आद्यः यस्य । इदम्पूर्वः त्वदुपज्ञ इति यावत् । स न भवतीत्यनिदं
प्रथमः । वंशपारंपर्यानुग़तस्सन्नित्यर्थः । घायंते ध्रियते उह्यते । हि

प्रसिद्धौ । सर्वजगद्विदितोऽयं वृत्तान्त इति विजयानगरराजकृतदेशोद्धरण
कृत्यप्रशंसा क्रियते । कम्प राजश्राग्रेसर इति तस्य वामपादे राज
प्रतिमाविराजितस्सर्वराजाधिराजतासूचको वीराणां बिरुदभूतः कश्चन
- पादवलयो वर्तते । अयमेतस्यैव न बुक्कराजादिभिरप्येतद्वंश्यैस्सर्व
•राजान्विजित्य धार्यते चिरादयं भुवमापद्भ्यो रक्षामोऽवश्यं वयमेवे
तीतरव्यावर्तकतया । एवं वंशानुयातः प्रतिज्ञाविधिरद्य परिपालनीयो
न चेदसत्यतादोषोऽपप्रथा च बहुधा संभवेदिति
 
ऽवश्यं भवता ।
 
•तुरुष्कराजवधस्य तदेककर्तव्यतायामौचित्यं प्रदर्शयन्ती त्वरयति तदर्थ
 
498
 
मेनं मधुरापुराधिदेवता ॥
 
वर्धयन्ती मधुराधिदेवता
 
इसमारभ्य पञ्चभिरश्लोकैरादिशति राजानं तदुत्साहं समभि
 
-
 
"
 
चलवेणिभिरुल्बणारुणाक्षै
विपुलमभुभित्तसिंहनादैः ।