This page has not been fully proofread.

मधुराविजये
 
ङीष् । तया रचिताः परिकल्पिता: अलीकाः मिथ्याभूताः कृत्रिमा
इत्यर्थः । तथाभूताः तटिच्छटा विद्युत्कान्तयः तासाम् विलासा:
विलसनानि प्रकाशा: येन तम् । शत्रुरक्तपकविलेपनेन घलधलद्रक्त
कान्तीरुद्वमन् विद्युत्प्रकाशाः किमभवन्निति भ्रान्ति पश्यतां त्रक्ष्यत्ययं खड्ग
इति भावः । विद्युत्पीतवर्णा पीतलोहितयोरैक्यं कविसमयसिद्धमित्येव
मुक्तिः । तथाभूतम् अमुम् एनम् खड्गम् ध्रुवतः चलयतः भ्रमयतः
तव भवतः पुरस्तात् अग्रभागे चेष्टितुम् व्यापर्तुम् चलितुम् । कृतान्तः
यमः कृतसर्वनाशोऽपीत्यर्थः । 'कृतान्तो यमुनाभ्राता शमनो यम
राडयम: इत्यमरः । न अलं भवति न प्रभवति । अस्य प्रभावात्
यमस्याप्यप्रवृष्यस्त्वं भविष्यसीति भावः ।
रित्यर्थादाक्षिप्यते। किम् किं प्रयोजनम् पुनस्तथोक्तिरर्थवती नेत्यर्थः ।
अन्यैः इतरै: 'उक्तं'
यमस्यैव शक्तिर्नास्तीत्युक्ते अन्ये वराका
 
अशक्ता इत्युक्तिः परिशेष
 
न्यायसिद्ध इत्यर्थसिद्धस्य तस्योक्तिः भृशमर्थहीनेति भावः । एतद्दिव्या
युधधारिणा भवता योद्धुं त्रिषु लोकेषु न केऽपि शक्ता इति यावत् ।
• खङ्गोऽयं त्वया क्षिप्तस्सद्य एव शत्रुकण्ठान् छित्त्वा तदसृङ्मयो भूत्वा
स्वप्रकाशैविद्युद्दीप्तयः किमुदिता इति भ्रान्ति जनयिष्यति । एवं भृशं
भयप्रदोऽयं त्वद्धस्ते नरीनृत्यमानः कृतान्तस्यापि भयमुत्पादयित्वा युद्धे
त्वदभिमुखं क्षणं तूष्णीं स्थातुं वापि तस्य नावकाशं दास्यतीति
तात्पर्यार्थः । तटिच्छटाविलासेष्वाहार्यज्ञानविषयत्वं प्रतिपाद्य अन्ति
 
प्रकाशेषु रूपणं प्रतिपाद्यत इति रूपकमलङ्कारः ॥
 
496
 
"
 
इत्थं दिव्यायुधस्वरूपस्वभावौ प्रतिपाद्य कर्तव्यमर्थं प्रब्रुवती
तुरुष्कवधाय प्रचोदयति कम्पनं मधुराधिदेवता यावत्सर्ग़म् -
 
-
 
अमुनाशु विशस्य दक्षिणस्यां
 
मधुरायां पुरि कंसवन्नृशंसम् ।