This page has not been fully proofread.

494
 
मधुराविजये
 
ध्रुवमूष्मणि दारुणो दवाग्निः
किमुतोच्चण्डसमीरसंस्तवेन ॥
 
11 28 11
 
26
 
भवा
 
अमुनेति ॥ साहसानि दुष्करकर्माणि प्रबलशनुहननादीनि तेषु
प्रवृत्तिः प्रवर्तना तथोक्ता । नैसर्गिका निसर्गात् स्वभावात्

जाता प्रकृतिसिद्धेत्यर्थः । बलवन्तम् यावन्तमपि शत्रुं त्वं प्रकृत्यैव
हन्तुं समर्थ इति भावः । तादृशी साहसप्रवृत्तिः यस्य तस्य द्वा
नैसर्गिका साहसप्रवृत्तिः शत्रुदमनाचरणं दण्डविजय इति यावत् । सा
यस्मिन् तस्य । 'साहसं तु दमे दुष्करकर्मणि अविमृश्यकृतौ धायें'
इति । 'प्रवृत्तिवृत्तिवृत्तान्तप्रवाहेषु प्रवर्तने' इति च हैमः । तथा
विधस्य तव भवतः । अमुना प्रकृतेन शस्त्रेण । युधि युद्धे । दुस्सहम्
दुःखेन सोढुं शक्यम् शत्रूणाम् दुष्प्रतीकार मित्यर्थः । ईषद् सुवि
ति खल् । तादृशम् महः तेजः पराक्रमः स्यात् भवेत् । सहजं त्वत्तेजो
ऽनेन समभिवर्धितं भवति । तेन च तव प्रबलशत्रुहननादिना विजयो
महायुद्धेषु शतपत्र च्छेदनवत् सुकरो भविष्यतीति भावः ।
निश्चितम् । ' ध्रुवं तु निश्चिते तर्के निश्चले शाश्वतेऽन्यवत्' इति
 
,
 
(
 
ध्रुवम्
 
ग्रीष्मकाले दारुणः
 
विश्वः ।
 
तत्र दृष्टान्तं प्रदर्शयति ऊष्मणि
 
भयङ्करः दवाग्निः वनवह्नि । सहायतरैव कृत्या दग्धुं समर्थ
इति भावः । चण्डः प्रचण्ड: अत्यन्तं तीक्ष्णः समीरः वायुः । महा
रयो दुर्भरो वात इत्यर्थः । तस्य संस्तवेन परिचयेन वीजनेन पुनः
किमुत किमु वक्तव्यम् । श्रममन्तरैव भस्मसात्कतु सर्वं प्रभवतीति
भावः । साधितुमशक्यान्यपि कार्याणि साधयितुं स्वतेजसैव प्रकृति
 
तथाप्ययं त्वत्तेजोऽभि
 
सिद्धया समर्थो भवान् ग्रीष्मकालाग्निरिव ।
वर्धयन् ( दवाग्ने:) प्रचण्डवायुरिव साह्यं करिष्यति तव शत्रुविजय
इति श्लोकार्थः । अत्र कैमुत्यन्यायेनार्थतस्सिद्धोऽथों दृष्टान्ते सादृश्या
क्षेपायोपकरोतीति दृष्टान्ताङ्गभूतोऽयमर्थापत्तिरलङ्कारः ॥
 
-