This page has not been fully proofread.

76)
 
अष्टम सर्ग:
 
अतएव
 
एवाभवन् । कलिमुल्लङ्घय प्रवर्तितुं नाशकन्निति भावः ।
गतवीर्यान् अपगतप्रभावान् दुर्बलान् वा । 'वीर्यं बले प्रभावे च'
इत्यमरः । अवधार्य निश्चित्य । सद्वीजमपि नह्य षरक्षेत्रे फलतीति
न्यायेनेति भावः । हे मनुजेश्वरेति राज्ञस्संबुद्धिः । एनम् अमुम् मण्डला
कौक्षेयको मण्डलाग्र करवाल: कृपाणवत्
 
,
 
ग्रम् ।
 
इत्यमरः ।
 
महान्तौ उरू सत्त्ववन्ती भुजौ यस्य तस्मै बाहुशालिने भुजबल
 
,
 
संपन्नायेत्यर्थः । भवते तुभ्यम् । प्रेषितवान्
महिम्ना पाण्डयस्थितमेतं सन्निधाप्य रावणवधाय
 
प्रहितवान् । अगस्त्यस्स्व
रामायेव दिव्य
 
शस्त्रमिमं रुकवधाय मां द्वारीकृत्य प्रेषयामासेति पिण्डीकृतोऽर्थः।
" अनेन देशानधिकृत्य दक्षिणान् वितन्यते राक्षसराजदुर्नयः । त्वयापि
लोकत्रयतापहारिणा विधीयतां राघवकर्म निर्मलम् ।" इत्याज्ञापितो
बुक्कराजेन कम्पराजः । साक्षात्तत्तथैवेत्यनेन संविधानेन ज्ञायते । रावण
संहाराय राघवस्य दिव्यास्त्र प्रदानं रामायणे तावदित्थं वर्णितम् "...
 
धर्मज्ञो मुनिपुङ्गवः । उवाच राममासीनं प्राञ्जलि धर्मको
विदम् । इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ॥ वैष्णवं पुरुष
व्याघ्र निर्मितं विश्वकर्मणा । अमोघस्सूर्यसंकाशो ब्रह्मदत्तश्शरोत्तमः ॥
दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ । महारजतकोशोऽयमसिम
विभूषितः ॥ अनेन धनुषा राम हत्वा संख्ये महासुरान् । आज
श्रियं दीप्तां पुरा विष्णुदिवौकसाम् ॥ तद्धनुस्तौ च तूणीरौ शरं
 
खड्गं च मानद ।
 
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥
 
भगवा
 
दत्त्वा रामाय
 
एवमुक्त्वा महातेजास्समस्तं तद्वरायुधम् ।
नगस्त्यः पुनरब्रवीत् ॥ " इति ॥
 
...
 
...
 
(
 
408
 
दिव्या युधसमागमवृत्तान्तमुपवर्ण्य तत्साधनेनंतस्य प्रयोजनं कथयति
 
श्लोकत्रयेण
 
अमुना युधि दुस्सहं महस्स्या
त्तव नैसर्गिक साहसप्रवृत्तेः ।