This page has not been fully proofread.

452
 
मधुराविजये
 
अमुमिति ॥ सः प्रसिद्ध : देव महादेवः ईश्वरोऽपि । कर्ता ।
उग्रम् भयंकरम् तपः भगवदनुग्रहाय तस्मिन् समनस्केन्द्रियाणामैकाग्रथम्
शीतोष्णसुखदुःखादिद्वन्द्वविजयः । चान्द्रायणव्रतादिकृत्स्ननियमाचरणं च
'तपः कृत्स्नादिकर्म च' इत्यमरः । तेन कृतः धृतः प्रसादः अनुग्रहः
येन । तथाभूतस्सन् ।
पाण्डयनृपाय पाण्ड्यराजाय ।
अमुम् एतम्
खड्गम् । कर्म । प्रददौ अदिशत् । तस्य पाण्डयराजस्य वंश्याः वंशे
कुले भवाः । दिगादित्वाद्यत् । तस्मिन् गतेऽपि तद्वेश्या इति भावः ।
घम, खड्गम वंशानुक्रमात्संप्राप्तमित्यर्थः । उपेत्य प्राप्य यद्वलं समा
श्रित्येत्यर्थः । चिरेण चिरम् बहुकालम । पृथिवीम, भुवम, स्वराज्य
मित्यर्थः । अप्रतिशासनम् अविद्यमानम् प्रतिशासनम स्वविरुद्धाज्ञा
यस्यां सा तथोक्ताम् । अप्रतिहताज्ञामित्यर्थः । तादृशीम् सतीम् ।
 
अंशासन् पर्यपालयन् । शासु अनुशिष्टी लङ् ।
 
मातृकापाठ: । अगसुरिति तु
 
युक्तम्
 
अशासन् इत्येव
पाण्डचराजस्तपः कृत्वा
 

 
शिवप्रसादेन लब्धवानेतच्छस्त्रम । ताज्यं तद्लेन निस्सपत्नं सोऽनु
शशांस । तत्सन्ततिरपि तथैव पाण्डयराज्यमेतदाश्रयेण परिपालयामास
निनिरोधमिति पिण्डीकृतोऽर्थः ॥
 
"
 
-
 
अथ कालवशेन पाण्डचवंश्यान्
गतवीर्यानवधार्य कुम्भजन्मा ।
मनुजेश्वर मण्डलाग्रमेनं
 
भवते प्रेषितवान् महाभुजाय ॥
 
.
 
11
 
25 ॥
 
अथेति ॥ अथ अनन्तरम् महासत्त्वेषु तद्वंश्येषु केषुचिद् गतेषु
तदनन्तरमित्यर्थः । कुम्भजन्मा कलशोद्भवः अगस्त्यः । कर्ता ।
 
काल
 
बशेन कालाधीनतया कलिकालवशंगतत्वेन ।
 
मिति कालनियामकेन राज्ञा भवितव्यम् । एते तु कालनियम्या
राजा कालस्य कारण :'