This page has not been fully proofread.

400
 
मधुराविजये
 
तयोः लक्ष्मीः राज्यलक्ष्मी उभे राज्यलक्ष्मीनायिके इत्यर्थः । तयोः
श्रवणानि कर्णा: तेषु इन्दीवराणि नीलोत्पलानि ।
जन्म च इन्दीवरं च नीलेऽस्मिन् ' इत्यमरः ।
माला पङ्क्तिः । मालैब मालिका । स्वार्थे कः ।
पुष्पादिदामनि इत्यमरः । सेव
 
'अथ नीलाम्बु
तयोः मालिका
 
'माला तु पङ्क्ती
 
आचरन्तम् । कर्तुः क्य' ङिति
क्यङ् । शानजादि । पाण्ड्य चोल राजलक्ष्म्यौ उभे कम्पराजं प्रेम्णा
गुणलुब्धे वरीतुमभिसारिके भूत्वा कर्णपूरतया वृतनीलोत्पलमालिके
आगते । ताभ्यां घृता या नीलोत्पलमालिका । सेव स्थितेयमित्युप
मोपक्रमोत्प्रेक्षेयम् । तादृश राज्यलक्ष्म्याः अभेदेनैवोपपाद्यमानत्वान्नोपमा ।
अभिसारिकासु च तमिस्राभिसारिके इमे राज्यलक्ष्म्यौ ।
 
तमस्सवर्णभूषणधारणं
 
एतासां
तमस्सवर्णं
 
विदधे विभूषणं निनादघोषेण
 
प्रतीक्षितुं
 
न स्फुट चन्द्रिकाभयादियेष
 
इति ।
 
अयं
 
भावः । इदानीं पाण्डघचोलदेशावुभावपि यवनराजेनाकान्तौ वर्तते ।
राजानी च तयोः पराजितौ तुरुष्कराजेन कम्पराजं शरणं
यवनराजवघश्च भविष्यति यदि तदानीं तदुभे राज्ये एतदधी
 
गतौ ।
 
भवतः । तदेवेत्थं कथयति स्वप्रौढोक्त्या
राज्यलक्ष्म्यौ उभे अपि सन्नद्धे ।
 
कवयित्री ।
 
अभिसरणाय
 
नेन खड्गेन । अचिरादेवाभिसरणमिह भविष्यतीति
ताभ्यां भूषणधारणं च कृतमिवा
 
भावः । तथा
 
विधम् कृपाणम् ( दिव्य ) खड्गम् । पुरः पुरस्तात् राज्ञोऽग्रभागे
 
द्वितिय
 

 
विरचय्य संघटय्य निक्षिप्येत्यर्थः । पुरन्दराभम् इन्द्रसदृशम्
मिन्द्रमिव स्थितम् तेजोवैभवादिना सदृशमित्यर्थः । अनेन दिव्यायुध
धारणार्हतास्य सूच्यते । ( एवं खड्गं निक्षिप्य ) पुनः भूयोऽपि आह
भाषते भणति । कम्पराजमुद्दिश्येत्यर्थः ।
चोलराज्यसमुद्धरणाय दिव्यसाधनं दत्त्वा
तेयं कम्पराजस्येति परमार्थः ॥
 
तुरुष्कराजवर्धन पाण्ड्य
तन्महिमानमाख्याति
 
चेत्थमभिहितमन्यत्र
 
(
 

 
नूपुरम् ।
 
"
 
नुनोद
दूतीमभिसारिकाजन:
 
.
 
66