मधुराविजयम् /629
This page has not been fully proofread.
  
  
  
  400
  
  
  
   
  
  
  
मधुराविजये
   
  
  
  
तयोः लक्ष्मीः राज्यलक्ष्मी उभे राज्यलक्ष्मीनायिके इत्यर्थः । तयोः
श्रवणानि कर्णा: तेषु इन्दीवराणि नीलोत्पलानि ।
जन्म च इन्दीवरं च नीलेऽस्मिन् ' इत्यमरः ।
माला पङ्क्तिः । मालैब मालिका । स्वार्थे कः ।
पुष्पादिदामनि इत्यमरः । सेव
   
  
  
  
'अथ नीलाम्बु
तयोः मालिका
   
  
  
  
'माला तु पङ्क्ती
   
  
  
  
आचरन्तम् । कर्तुः क्य' ङिति
क्यङ् । शानजादि । पाण्ड्य चोल राजलक्ष्म्यौ उभे कम्पराजं प्रेम्णा
गुणलुब्धे वरीतुमभिसारिके भूत्वा कर्णपूरतया वृतनीलोत्पलमालिके
आगते । ताभ्यां घृता या नीलोत्पलमालिका । सेव स्थितेयमित्युप
मोपक्रमोत्प्रेक्षेयम् । तादृश राज्यलक्ष्म्याः अभेदेनैवोपपाद्यमानत्वान्नोपमा ।
अभिसारिकासु च तमिस्राभिसारिके इमे राज्यलक्ष्म्यौ ।
   
  
  
  
तमस्सवर्णभूषणधारणं
   
  
  
  
एतासां
तमस्सवर्णं
   
  
  
  
विदधे विभूषणं निनादघोषेण
   
  
  
  
प्रतीक्षितुं
   
  
  
  
न स्फुट चन्द्रिकाभयादियेष
   
  
  
  
इति ।
   
  
  
  
अयं
   
  
  
  
भावः । इदानीं पाण्डघचोलदेशावुभावपि यवनराजेनाकान्तौ वर्तते ।
राजानी च तयोः पराजितौ तुरुष्कराजेन कम्पराजं शरणं
यवनराजवघश्च भविष्यति यदि तदानीं तदुभे राज्ये एतदधी
   
  
  
  
गतौ ।
   
  
  
  
भवतः । तदेवेत्थं कथयति स्वप्रौढोक्त्या
राज्यलक्ष्म्यौ उभे अपि सन्नद्धे ।
   
  
  
  
कवयित्री ।
   
  
  
  
अभिसरणाय
   
  
  
  
नेन खड्गेन । अचिरादेवाभिसरणमिह भविष्यतीति
ताभ्यां भूषणधारणं च कृतमिवा
   
  
  
  
भावः । तथा
   
  
  
  
विधम् कृपाणम् ( दिव्य ) खड्गम् । पुरः पुरस्तात् राज्ञोऽग्रभागे
   
  
  
  
द्वितिय
   
  
  
  
।
   
  
  
  
विरचय्य संघटय्य निक्षिप्येत्यर्थः । पुरन्दराभम् इन्द्रसदृशम्
मिन्द्रमिव स्थितम् तेजोवैभवादिना सदृशमित्यर्थः । अनेन दिव्यायुध
धारणार्हतास्य सूच्यते । ( एवं खड्गं निक्षिप्य ) पुनः भूयोऽपि आह
भाषते भणति । कम्पराजमुद्दिश्येत्यर्थः ।
चोलराज्यसमुद्धरणाय दिव्यसाधनं दत्त्वा
तेयं कम्पराजस्येति परमार्थः ॥
   
  
  
  
तुरुष्कराजवर्धन पाण्ड्य
तन्महिमानमाख्याति
   
  
  
  
चेत्थमभिहितमन्यत्र
   
  
  
  
(
   
  
  
  
।
   
  
  
  
नूपुरम् ।
   
  
  
  
"
   
  
  
  
नुनोद
दूतीमभिसारिकाजन:
   
  
  
  
.
   
  
  
  
66
   
  
  
  
  
मधुराविजये
तयोः लक्ष्मीः राज्यलक्ष्मी उभे राज्यलक्ष्मीनायिके इत्यर्थः । तयोः
श्रवणानि कर्णा: तेषु इन्दीवराणि नीलोत्पलानि ।
जन्म च इन्दीवरं च नीलेऽस्मिन् ' इत्यमरः ।
माला पङ्क्तिः । मालैब मालिका । स्वार्थे कः ।
पुष्पादिदामनि इत्यमरः । सेव
'अथ नीलाम्बु
तयोः मालिका
'माला तु पङ्क्ती
आचरन्तम् । कर्तुः क्य' ङिति
क्यङ् । शानजादि । पाण्ड्य चोल राजलक्ष्म्यौ उभे कम्पराजं प्रेम्णा
गुणलुब्धे वरीतुमभिसारिके भूत्वा कर्णपूरतया वृतनीलोत्पलमालिके
आगते । ताभ्यां घृता या नीलोत्पलमालिका । सेव स्थितेयमित्युप
मोपक्रमोत्प्रेक्षेयम् । तादृश राज्यलक्ष्म्याः अभेदेनैवोपपाद्यमानत्वान्नोपमा ।
अभिसारिकासु च तमिस्राभिसारिके इमे राज्यलक्ष्म्यौ ।
तमस्सवर्णभूषणधारणं
एतासां
तमस्सवर्णं
विदधे विभूषणं निनादघोषेण
प्रतीक्षितुं
न स्फुट चन्द्रिकाभयादियेष
इति ।
अयं
भावः । इदानीं पाण्डघचोलदेशावुभावपि यवनराजेनाकान्तौ वर्तते ।
राजानी च तयोः पराजितौ तुरुष्कराजेन कम्पराजं शरणं
यवनराजवघश्च भविष्यति यदि तदानीं तदुभे राज्ये एतदधी
गतौ ।
भवतः । तदेवेत्थं कथयति स्वप्रौढोक्त्या
राज्यलक्ष्म्यौ उभे अपि सन्नद्धे ।
कवयित्री ।
अभिसरणाय
नेन खड्गेन । अचिरादेवाभिसरणमिह भविष्यतीति
ताभ्यां भूषणधारणं च कृतमिवा
भावः । तथा
विधम् कृपाणम् ( दिव्य ) खड्गम् । पुरः पुरस्तात् राज्ञोऽग्रभागे
द्वितिय
।
विरचय्य संघटय्य निक्षिप्येत्यर्थः । पुरन्दराभम् इन्द्रसदृशम्
मिन्द्रमिव स्थितम् तेजोवैभवादिना सदृशमित्यर्थः । अनेन दिव्यायुध
धारणार्हतास्य सूच्यते । ( एवं खड्गं निक्षिप्य ) पुनः भूयोऽपि आह
भाषते भणति । कम्पराजमुद्दिश्येत्यर्थः ।
चोलराज्यसमुद्धरणाय दिव्यसाधनं दत्त्वा
तेयं कम्पराजस्येति परमार्थः ॥
तुरुष्कराजवर्धन पाण्ड्य
तन्महिमानमाख्याति
चेत्थमभिहितमन्यत्र
(
।
नूपुरम् ।
"
नुनोद
दूतीमभिसारिकाजन:
.
66