This page has not been fully proofread.

480
 
अष्टमसर्गः
 
भावः ।
 
घूमोऽपि लोके नेत्रयोः रुजां जनयन् नेत्रेभ्योऽश्रुकणान् पातयति ।
अतएव धूमदण्डत्वेन संभावना युज्यते । उन्मिषितः विकसितः अभि
वर्धमानः । प्रज्वलदिति च गम्यते । आदिकर्मणि क्तः कर्तरि चेति
क्तः । स्वस्य आत्मनः रोष: क्रोधः स एव वह्निः अग्निः । तस्य ।
अधिकं यथा तथा उद्दामः भयजनकः । तम् । अनेन रोषस्य प्रल
याग्निसादृश्यं द्योत्यते। धूमदण्डम् धूमाकारां यष्टिम् । अविच्छिन्न
धूमपरम्परामित्यर्थः । अग्निः प्रज्वलन् लोके पुरतो धूममुद्वमति
प्रलयकालिको महाग्निरयमित्यतिभीतिजनकं धूमदण्डमुत्पादयत्यय मिति
( इत्थम्) यम् खडगम् । यत्तदोनित्य सम्बन्धात् । अमंस्त
तम् खड्गम् उच्चखान) । धूमो यथा वह्नः
प्राग्भावी यथा च नेत्रोत्पीडनेन बाष्पकणपातोऽस्मात्तथा अयमपि
खड्गः कम्पराजस्य महोग्ररोषस्य यवनराजवर्धक फलकस्य पुरतो भावौ
• उत्साहजननद्वारा तज्जनकः तद्वधेन तन्नारीजननेत्रेभ्यः पातयत्यश्रुकणान्
अतस्संभाव्यतेऽयं धूमदण्ड इति । अतएव द्रव्योत्प्रेक्षेयम् । रोषवह्नि
रिति रूपकमस्यास्स मुज्जीव कमित्येतयोरङ्गाङ्गिभावेन संकरः । विशे
पकम् । " द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिश्लोकैविशेषकम् । कालापर्क
चतुर्भिस्स्यात्तदूर्ध्वं कुलकं स्मृतम्" इति तल्लक्षणात् ॥
 
अतर्कयत् ।
 
प्रणयागतचोलपाण्डयलक्ष्मी
 
7
 
82 11
 
श्रवणेन्दीवर मालिकायमानम् ।
 
विरचय्य पुरः कृपाणमेषा
पुनरप्याह पुरन्दराभमेनम् ॥
 
प्रण येति ॥ एषा प्रकृता मधुरादेवता । प्रणयेन प्रेम्णा । अभि
लष्य स्वयमित्यर्थ: । आगते उपसृते स्वयंवरणाय कम्पराजसविधं
प्राप्ते । चोल: चोलानां राजा ।
 
'कम्बोजादिभ्यो
 
लुग्वचनं चोला
 
दिभ्य '
इत्यत्रो
 
"
 
पाण्डोर्ष्यण् ।
 
लुक् । पाण्ड्यः पाण्डयानां राजा ।