This page has not been fully proofread.

488
 
मधुरा विजये
'पिचण्डकुक्षी जठरोदरं
 
तुन्दम् इत्यमरः ।
तस्मिन् उज्जृम्भिताः विजृम्भिताः अतिशयिताः विद्युतामिमे वैद्युताः
तत्सिंबन्धिनः तदाश्रया इत्यर्थः । तादृशाः प्रकाशाः कान्तयः यस्य ।
तथाविधम् । नवम् नूतनोदयम् वर्षाकालिकमित्यर्थः । तैल्यातिशय

लाभार्थमेवमुक्तिः। तथाविधम् अम्बुधरम् जलवरम् मेघम् । विडम्ब
यन्तम् अनुकुर्वन्तम् तादृशजलधरेण सदृशमित्यर्थ ।
लन्ति । खड्गेस्मिन्नन्तरा तत्कान्तयः प्रतिफलन्ति ।
विद्युत्प्रकाशा इव विद्योतन्ते । तापिञ्छपुष्पमिवात्यन्तं नील आयतश्च
स खड्गो मेघ इवाभाति ।
अन्तरा स्थिता दीपकान्तयश्च खड्ग
मध्ये राजमाना विद्युत्कान्तय इव विद्योतन्ते । अतोऽयं सर्वथा वर्षा
 
गृहदीपाः
 
प्रज्व
 
कान्तयश्च ताः
 
कालमेघ इव स्थित इत्युपमार्थः ।
संवत्ते हसतीर्घ्यंत्यसूयति
 
वाक्यार्थोपमेयम् । " विडम्बयति
मिमे प्रोक्ताः कवीनां बुद्धिसौख्यदा: " इति दण्डी ॥
इति शब्दास्सादृश्यवाचकाः । उपमाया
 
कम्पराजे महोत्साहमजनयदयं खड्ग इति वीररसस्यायिनं
 
भाग इत्यर्थः । पिचण्डकुक्षी
 
प्रब्रूते.
 
...
 
"
 
तमरातिनराधिनाथनारी
नयनाम्भःकणपातहेतुभूतम् ।
प्रभुरुन्मिषितस्वरोषवह्न
रधिकोद्दामममंस्त धूमदण्डम् ॥
 
तमिति ॥ प्रभुः राजा । कर्ता ।
 
11 21 11
अरातिनराधिनाथाः शत्रु
 
राजाः तेषाम् नार्यः स्त्रियः तद्दारा इत्यर्थ: । तासाम् नयनानि
 
नेत्राणि तेभ्यः अम्भकणाः शोकाश्रुबिन्दवः ।
 
तेषां पातः पतनम्
 
भूमो प्रसरणम् प्रवहणम् तस्मिन् हेतुभूतम् कारणभूतम् । तद्भॠणां
हननेन तासां शोकदातारमित्यर्थः । यम् खड्गम् तच्छदादस्याक्षेपः ।