This page has not been fully proofread.

488
 
मधुरा विजये
 
भाग इत्यर्थः ।
 
(
 
● पिचण्डकुक्षी जठरोदरं तुन्दम् इत्यमरः ।
तस्मिन् उज्जृम्भिता: विजृम्भिताः अतिशयिताः विद्युतामिमे वैद्युताः
तटित्संबन्धिनः तदाश्रया इत्यर्थः । तादृशाः प्रकाशाः कान्तयः यस्य ।
तथाविधम् । नवम् नूतनोदयम् वर्षाकालिकमित्यर्थः । नैल्यातिशय
लाभार्थमेवमुक्तिः । तथाविधम् अम्बुधरम् जलवरम् मेघम् । विडम्ब
यन्तम् अनुक्रुर्वन्तम् तादृशजलधरेण सदृशमित्यर्थ । गृहदीपाः
लन्ति । खड्गेस्मिन्नन्तरा तत्कान्तयः प्रतिफलन्ति ।
विद्युत्प्रकाशा इव विद्योतन्ते । तापिपुष्पमित्यन्तं नील आयतश्च
 
प्रज्व
 
कान्तयश्च ताः
 
स खड्गो मेघ इवाभाति ।
मध्ये राजमाना विद्युत्कान्तय इव
कालमेघ इव स्थित इत्युपमार्थः ।
 
अन्तरा स्थिता दीपकान्तयश्च खड्ग
विद्योतन्ते । अतोऽयं सर्वथा वर्षा
वाक्यार्थोपमेयम् ।
" विडम्बयति
 
संधत्ते हसतीर्ण्यत्यसूयति इति शब्दास्सादृश्यवाचकाः । उपमाया
 
मिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः
 
इति दण्डी ॥
 
कम्पराजे महोत्साहमजनयदयं खड्ग इति वीररसस्यायनं
 
प्रब्रूते
 
-
 
"
 
"
 
तमरातिनराधिनाथनारी
नयनाम्भः कणपातहेतुभूतम् ।
प्रभुरुन्मिषितस्वरोषवह्न
रधिकोद्दामममंस्त धूमदण्डम् ॥
 
॥ 21 ॥
 
तमिति ॥ प्रभुः राजा । कर्ता ।
राजाः तेषाम् नार्यः स्त्रिय: तद्दारा इत्यर्थः ।
 
अरातिनराधिनाथा: शत्रु
 
नेत्राणि तेभ्यः अम्भःकणाः
 
शोकाश्रुबिन्दवः ।
 
तासाम् नयनानि
तेषां पातः पतनम्
 
भूमौ प्रसरणम् प्रवहणम् तस्मिन् हेतुभूतम् कारणभूतम् । तद्भॠणां
हननेन तासां शोकदाता रमित्यर्थः । यम् खड्गम् तच्छवादस्याक्षेपः ।
 
: