This page has not been fully proofread.

अष्टमसर्गः
 
दीप्तीनाम् ।
 
कृष्णपिङ्गला। अग्निज्वाला रौद्रमुखी कालरात्री तपस्विनी " इति ।
तस्याः गलः कण्ठः तस्मिन् कालागरु: कृष्णागरुः तस्य कर्दम:
पङ्कः । गलघृतकृष्णागरुद्रव इत्यर्थः । स इव आचरद्भिः तथोक्तैः ।
' कर्तु' क्यङ् सलोपचे' ति क्यङ् । शानजादि । महसाम् तेजसां
'महस्तूत्सवतेजसोः' इत्यमरः । दीपेन प्रदीपेन गृह
मणिना हार्यम् हरणीयम् । ऋहलोर्ण्यत् । वृद्धिः । दीपा न
भवतीत्यदीपहार्यम् । दीपे प्रज्वलत्यपि नैवापरातं प्रत्युत भासमान
प्रसरैः प्रसरणैः व्याप्तिभिः । अतएव किमपि अपूर्वम्
अत्र दीप्ति
नतु दीप्तिः ।
रपीति तेजस्तिमिरयोस्सामानाधिकरण्यं दृश्यत इत्यतो विस्मयावहत्व
 
मित्यर्थः ।
तमसि आवरणस्वभाव एव वर्तते ।
 
मस्येति भावः । ध्वान्तम् अन्धकारम् ।
 
'अन्धकारोऽस्त्रियां ध्वान्तं
 
तमिस्रं तिमरं तमः' इत्यमरः ।
 
प्रकाशयन्तं द्योतयन्तमिव स्थित
 
मित्युत्प्रेक्षा। भयंकरास्तत्कान्तो विद्युत्प्रकाशा इव धगधगत्प्रकाशेन
वृष्टीनां चाञ्चल्यमावहन्तोऽन्धका
स्वरूपोत्प्रेक्षेयम् । उपमा चास्या उपकरोतीत्येतयोस्सङ्करः ॥
 
सृजन्तीति पर्याः ।
 
(
 
(
 
487
 
प्रतिबिम्बितदीपकान्तिमन्त
 
स्फुटतापिञ्छत रुप्रसून नीलम् ।
नवमम्बुधरं विडम्बयन्तं
जठरोज्जृम्भितवैद्युतप्रकाशम् ॥
 
प्रतिविम्बितमिति ॥ अन्तः गर्भे मध्यभागे । प्रतिबिम्बिता
संजातप्रतिबिम्बा दीपकान्तिः दीपिकाप्रभाः । जातावेकवचनम् । यस्मिन्
तथोक्तम् । तथाविधं सत् । किञ्च
 
स्फुटो व्यक्तप्रफुल्लयोः
 
स्फुटम् फुल्लम् विकसितम्
इति हैम: । तापिञ्छतरो: तमालस्य ।
 
कालस्कन्धस्तमालस्स्यात्तापिञ्छोऽपि ' इत्यमरः । तस्य प्रसूनम् पुष्पम्
तदिव नीलम् कृष्णवर्णम् । तथाविधं च सत् । जठरः कुक्षि मध्य
 
11
 
क्रिया
 
20 11