This page has not been fully proofread.

d
 
मधुरा विजये
 
श्रोत्रियान् सर्वान् हत्वा वा बन्दीकृत्वा वा वैदिकेभ्यो दुह्यन्ति
तुरुपका इति तेषामस्तमितत्वेन तदाश्रयो वेदोऽध्यस्तमितप्राय इति
भाव: । नयः नीतिः न्यायः ऋजुमार्गप्रवर्तनम् प्रलीनः तुरुरुकभया
दन्तर्हितः । इदानीं सर्वेप्यसत्यवादिनः कपटमार्गानुयायिनश्च भूत्वा
तुरुष्कं सेवन्ते स्वप्राणान् हस्ते निक्षिप्य तदनुसरणेनेति भावः । धर्म
कथा धर्मवार्ता विरता विश्रान्ता । धर्मस्य नामापि न श्रूयते इति
भावः । यज्ञादीन् विध्वंस्य कलियुगराक्षसास्ते धर्माचरणं सर्वमनाश
यन् धार्मिकान् बाधित्वेत्यर्थः । वर्माचरणकामो न कोऽप्यस्ति तज्जनित
भयादिति परमार्थः। चरित्रम् शीलम् च्युतम् गलितम् । तैः मान
भङ्गादिकरणेन स्त्रियो दूषिताः ।
श्रयणकरणेन कलङ्किताः कृता
 
पुरुषाश्च तैर्बलात्परधर्मपरमताद्या
इति भावः ।
सुकृतम् पुण्यम्
 
गतम् । पुण्यकर्माचरणं नास्तीति कारणाभावात्कार्याभावस्सिद्ध इति
भावः । आभिजात्यम् कुलीनता महति कुले संभवः अस्तम् नष्टम् ।
कुलशुद्धिर्नष्टा । प्रायशस्सर्वेऽपि नष्टस्वधर्माः
 
म्लेच्छा एव तैः
 
कृता जना इंति भावः । अन्यत् इतरत् शेषम् उक्ततरम् किमिव
किमस्ति न किमपीत्यर्थ: । इवेति वाक्यालङ्कारे । वक्ष्यमाणवाक्येन
सर्व गतार्थमिति भावः । तदेवोदाहरति । कलि कलियुगाधिष्ठान
देवता कलिपुरुषः अधर्मदेवतेति यावत् । सः एक एव एकसंख्याक
एव न द्वितीयः कोऽपीति भावः । धन्यः चरितार्थ: स्वसंकल्पसिद्धिं
सर्वां सुष्ठु साधयामासेत्यर्थः । अधर्म एव सर्वत्र
सर्वत्र लब्धावकाशो
वर्तते । धर्मप्रवृत्तेरणुमात्रमप्यस्मिन् देशे नैवावकाश इति परमार्थः ।
अत्र कलिरेक एव धन्य इत्यमुमर्थं वाक्यार्थभूतं श्रुतिरस्त
दयो वाक्यार्थास्समर्थयन्तीति वाक्यार्थ प्रति वाक्यार्थहेतुकं काव्यलिङ्ग
मलङ्कारः । एतच्छ्लोकस्य प्रतिकृतिरिव कालिदासीयं पद्यमित्य
 
21.
 
दृश्यते
 
((
 
धृतिरस्तमिता रतिश्च्युता । विरतं गेयमृतुनिरुत्सवः ।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे " इति ॥
 
484
 
1