This page has not been fully proofread.

?
 
अष्टमसर्गः
 
बहुबाष्पपरिप्लुतेक्षणानि
 
द्रमि॒डानां वदनानि वीक्ष्य दूये ॥
 
यवनदुर्नीति सर्वां संक्षेपेण कथयति –
 
श्रुतिरस्तमिता नयः प्रलीनो
विरता धर्मकथा च्युतं चरित्रम् ।
सुकृतं रातमाभिजात्यमस्तं
 
श्वसितेति ॥ श्वसितानिलाः निश्वासवायवः तैः शोषिताः अधराः
येषु तथोक्तानि स्वभर्तृवधस्स्व मानभङ्गश्च संजायत इति महदु:खमनु
भवन्त्यो । निश्वसन्ति द्रविडाङ्गनाः इति तन्निश्वासोष्णवायुसंस्पर्शाद
धरशोषणं जातं तासामिति भावः । श्लथा विश्लथा: शिथिला : शीर्णा:
विकीर्णाः विक्षिप्ताः आयताः दीर्घा: चूर्णकुन्तला अलकाः येषु
तानि । संस्कार हैन्येन पृथक्पृथङमुखे विकीर्णा: अभितो मुखमलकाः
पतन्तीति भावः । बाष्पाणाम् शोकाश्रूणाम् परिप्लुता: प्रवाहाः वाप्प =??
परिप्लुता: । बहुवः विस्तृता: बाष्पपरिप्लुताः येषु तथोक्तानि ।
बहुबाष्पपरिप्लुतानि ईक्षणानि नेत्राणि येष्विति बहुव्रीहिगर्भो बहु
व्रीहिः। तासां नेत्त्रेषु शोकबाष्पप्रवाहा अविच्छिन्नतया प्रवहन्तीति
भावः । एतादृशानि । द्रविडानाम् द्रविडस्त्रीणाम् वदनानि मुखानि ?
दृष्ट्वा वीक्ष्य दूये परितप्ये । कर्तव्यतामूढा किमपि कर्तुमपारयन्ती
परितापेनाहं प्रतिकरोमीति भावः । द्रविडाङ्गनासु यवनदौरात्म्यमति
वे प्रवर्तते । अथास्तारशरणमलभमाना भृशं दुःख्यन्तीति
 

 
मार्थः ॥
 
15
 
11 11
 
स्त्री वेद
 
183
 
16 11
 
किमिवान्यत्कलिरेक एव धन्यः ॥
 
(
 
श्रुतिरिति ॥ श्रुतिः वेदः । श्रुति
इत्यमरः । सा । अस्तम् नाशम् इता गता । इण् गतौ कर्तरि क्तः ।
 
आम्नाय
 
पर