This page has not been fully proofread.

482
 
मधुराविजये
 
सुवते न यथापुरं वसूनि
क्षितयो वर्षति पूर्ववन्न शक्रः ।
शमनोऽपि जनं नयत्यकाण्डे
विषयेऽस्मिन् यवनैर्हतावशिष्टम् ॥
 
॥ 14 ॥
 
सुवत इति ॥ क्षितयः भूमयः क्षेत्राणि च । वसूनि रत्नानि
रत्नगर्भत्वात्तस्या एवमुक्ति: । धनानि च सस्यादिद्वारेणेत्यर्थः । यथा
पुरम् पुरेव पूर्वस्मिन्निव सादृश्येऽव्ययीभावः । नाव्ययीभावादित्यम् ।
न मुवते न प्रसवन्ति । 'यज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसंभवः'
इत्यादिना धर्मकर्ममूलकत्वात्संपदामिति भावः ।
पुरेव न वर्षति मेघैर्न जलं ददातीत्यर्थः ।
शक्रः इन्द्र: पूर्ववत्
इन्द्रः प्रयोजककर्ता ।
नतु क़र्ता । कर्तृत्वव्यपदेशस्तु समर्थाचरणेन ।
कर्षति ग्रामं ग्रामणीः' इति । इन्द्रोत्सवादिमूलकत्वाद्वृष्टेः
यथा 'पञ्चभिर्हलैः

मेघवाहस्तु महतीं वृष्टिमावहेत" इति । शमनः यम: धर्मराजोऽपि ।
'राजा त्वर्थान् समाहृत्य कुर्यादिन्द्र महोत्सवम् । प्रीणितो
अस्मिन् विषये एतस्मिन् देशे दक्षिणदेशे इत्यर्थः । अकाण्डे अ
आयुष्काले अप्राप्त एवेत्यर्थ: । हतेभ्य: तुरुष्कर्मारितेभ्यः अवशिष्टम्
 
यथाह
 
प्रजा: नयति प्रापयति स्वस
 
अधर्मप्राबल्यादवग्रहो भूदेवताया वन्ध्यात्वमकाल
 
शेषन् मारणकर्मण्युपयुक्तादन्यं जनम्
 
मीपमिति शेषः ।
 
मरणाश्च समभवन्निति भावः ।
 
व्याधिर्दुभिक्षं मरणं तथा ।
 
तथा ।
 
लोभाच्च नराणां पञ्चधा मतम्
 
अत्र कामन्दकः "(
 
हुन
 
इति पञ्चविधं दैवम् मानुषं व्यसनं
 
अयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् ।
 
31
 
इति ।
 
यवनदुर्नयसंप्राप्तं द्राविडाङ्गनाजनदुःखं वर्णयति
 
श्वसितानिलशोषिताधराणि
 
लयशीर्णायत चूर्णकुन्तलानि ।
 
पृथिवीपति
अत्र दैवोपद्रवा वर्णिताः ॥
 
-