This page has not been fully proofread.

अष्टम सर्गः
 
संसर्गेण दुष्टतेति यत्तदतीव बाधते माम् । न क्षन्तव्योऽयं तेषा
मपराधस्त्वयेति तु परमार्थ: ॥
 
तुरुष्काणां गोवधो वर्ण्यते
 
-
 
स्तनचन्दनपाण्डु ताम्रपर्ण्या
स्तरुणीनामभवत्पुरा यदम्भः ।
तदसृभिरुपैति शोणिमानं
निहतानामभितो गवां नृशंसैः ॥
 
13
 
11
 
481
 
ताम्र
 
स्तनेति ॥ पुरा प्राक् यवनाक्रमणात्प्राक्काले इत्यर्थः ।
पर्ण्याः तदाख्यायाः नद्याः । पाण्डयदेशस्थिताया इत्यर्थः । यत् अम्भः
यदुदकम् । तरुणीनाम् युवतीनाम् स्नान्तीनामित्यर्थः । स्तनयोः कुचयोः
चन्दनम् मलयजः कुचतटेषु घटितचन्दनमित्यर्थः । तेन पाण्डु धव
लम् । ' पाण्डुः कुन्तीपतौ सिते' इत्यमरः । (तथाविधम्) अभवत् आसीत् ।
युवतयो जलक्रीडाभिः प्रियंसह विहरन्त्यस्तन चन्दनेन धवलां नदीं
अभितः सर्वत्र नृशंसः
चक्रुरिति भावः । तत् नदीजलम् कर्तृ ।
 
J
 
इत्यमरः ।
 
यवनैरित्यर्थः ।
 
गोमात्ऋणाम् । 'माहेयी सौर
 
जलक्रीडादि
 
घातुकै: क्रूरै: 'नृशंसो घातुक: क्रूरः
तैः । निहतानाम् संतानाम् गवाम्
भेयी गौरुस्रा माता च शृङ्गिणी । अर्जुन्यध्या रोहिणी स्यात् ।
इत्यमरः । असृग्भिः रक्तैः । करणभूतैः । शोणिमानम् लौहित्यम्
उपैति प्राप्नोति । महानदी ताम्रपर्ण्यपि पुरा य भवमनुबभूव
भिस्सुन्दरीणां तत्सर्वं परित्यज्य केवलं तुरुष्कहतकैस्सर्वदा हन्यमानानामसं
ख्यानां गवां रक्तधाराप्रवाहैरसृङ्मयी संवृत्तेति भावः । मातृदेवता
गावः कोटिशस्तैर्गोमांसभक्षकैस्स्वाहाराय ताम्रपर्णीतीरे संहृत्य तद्र
क्तेन तां नदीं कलुषितामकुर्वन्निति परमार्थः ॥
 
गोहत्यादिमहापापानां यवनकृतानां फलं दर्शयति -