This page has not been fully proofread.

478
 
मधुराविजये
 

 
पुण्यकर्माणि व्यनाशयंस्ते इति परमार्थः । अयोध्यापुराधिदेवता कुश
मेवमेव प्रबोधयति - " निशासु भास्वत्कलनूपुराणां यस्संचरोऽभूदभि
सारिकाणाम्। नदन्मुखोल्काविचितामिषाभिस्स वाह्यते राजपथरिशवाभिः
इति ॥
 
परितस्तततन्तुवायतन्तु
व्यतिषङ्गाज्जनितानि जालकानि ।
पुरगोपुरसालभञ्जिकानां
 
दधते चीनपटावगुण्ठनत्वम् ॥
 
परित इति ॥ परित सर्वतः सर्वत्र सर्वप्रदेशेष्वित्यर्थः । तताः
विस्तृताः व्याप्ति नीताः तन्तुवायानाम् लूतानाम् 'लूता स्त्री तन्तु
वायोर्णनाभ मर्कटकास्समाः' इत्यमरः । तेषाम् तन्तवः
 
सूत्राणि
 
(सूक्ष्माणि )
इत्यर्थः । तेषु व्यतिषङ्गः अत्यन्तं सङ्गः
 
परितः
 
नाययोरपि
 
तेषु साल
 
व्याप्तिरिति यावत् । तेन जनितानि उत्पादितानि परि
कल्पितानि जालकानि कुलायानि ।' जालकं कोरके दम्भे कुल
तानि कर्तृभूतानि । स्वामिनां देशान्तरविलीनत्वेन तुरुष्कराजाना
न पुंसि मोचनफले स्त्रियां तु वसनान्तरे' इति सुधा
प्रसितत्वेन चैवं संवृत्तमिति भावः । पुराणि पत्तनानि तेषाम् गोपु
राणि द्वाराणि । 'द्वारमात्रं तु गोपुर' मित्यमरः ।
भञ्जिका दन्तकाष्ठादिनिमिता: प्रतिमाः पाञ्चालिका: राजस्त्रीरूपाः
तासाम् चीनपटा: चीनांशुकानि चीनदेशभवानि वस्त्राणि । तस्याति
सूक्ष्मत्वादेवमुच्यते । तेन अवगुण्ठनत्वम् तत्कृतसशिरोमुखप्रावरणवत्ताम् ।
तत् कर्म । दधते धारयन्ति विभ्रतीवेति संभावना । डु धाञी लट् ।
मधुरापुरद्वारेषु सालभज्जिका स्थापिताः । इदानीं धूल्यादिना परित
समाच्छादितास्ता लूतातन्तूनामालवालभूताः पश्यतां तैस्सूक्ष्मवस्त्रा
ताश्च प्रतिमा राजदारा इति तासामव
 
च्छादिता इव भान्ति ।
 
11
 
10 11