This page has not been fully proofread.

476
 
मधुरा विजये
 
मधुरेति ॥ बहुश: वहुवारम् । खण्डिताः छिन्नाः नालिकेराः
लाङ्गलीवृक्षाः। 'नालिकेरस्तु लाङ्गली' इत्यमरः । अतएव 'नालि
के रचितस्तिलकः' इति दमयन्तीलेषरद्वितीयलचतुर्थोऽपि साधुः ।
नारिकेली महावीरैरिव नारिकेलीवनैरिति वासवदत्तायां
 
तेषाम् षण्डा: समूहाः यस्मिन् । वारं वारं
 
श्लेषः ।
परोपकारपराः फल
वृक्षा एते, कल्पवृक्षाः काष्ठेभ्य इव मद्यार्थे छिन्ना अविवेकिभिस्तै
रिति भावः । किञ्च । परितः अभितः
उपत्रने सर्वत्रापीत्यर्थः ।
न्ॠणाम् मनुष्याणाम् करोटयः शिरोस्थीनि कपालानि ' शिरोऽस्थिनि
करोटः स्त्री " इत्यमरः । तेषाम् कोटयः समूहाः । तेषाम् हाराः
मालाः तैः प्रचलन्त्यः अतिशयेन कम्पमाना: भारगौरवाड्डोलेव तत
इतो वलमाना इत्यर्थः । तादृश्य शूलपरम्पराः
शूलायुधसदृशा दीर्घाः
आयसयष्ट्य शूलानि । तेषाम् समूहा अनन्तानि शूलानीत्यर्थः ।
ताभिः परितः समन्तात् परीतम् व्याप्तम् संकुलम् ।
मधुरानगर्याः उपवनम् आराम: कृत्रिमं वनम् सौन्दर्य खनिमित्यर्थः ।
निरीक्ष्य दृष्ट्वा । दूये परितप्ये । सौन्दर्यातिशयेन भूलोकनन्दन
मिति जगद्विदितस्य चिरात्पोषितस्य आत्मेवात्यन्तं प्रियतमस्य
वनस्य दुस्सहा दुस्थितिरियं ममेति भावः । अनेन क्रूरमृगा
 
मधुरायाः
 
इव
 
यवनाः जनपदेष्वटित्वाऽटित्वा पश्यन्तं हैन्दवजनमात्रं राक्षसा इव
 
निर्दयमहिंसन् क्रौर्येण तदानीमिति ज्ञायते ॥
 
-
 
रमणीयतरो बभूव यस्मिन्
रमणीनां मणिनूपुरप्रणादः ।
 
द्विज़शृङ्खलिकाखलत्क्रियाभिः
कुरुते राजपथस्स्व कर्णशूलम् ॥
 
रमणीयेति ॥ यस्मिन् मधुरानगरे । राज्ञः पन्थाः
 
॥9॥
 
राजपथ: