This page has not been fully proofread.

474
 
मधुराविजये
 
भोग़परा
 
शीलमेषामिति ताच्छील्ये णिनिः । दुष्कार्याचरणेनाधर्ममार्गप्रवृत्तिस्तेषां
नैजो गुण इत्यर्थः । एवंभूतान् तुलुप्कान् यवनान अनुकरोति विडम्बयति
तत्सदृशी वर्तते इयमपीत्यर्थ: । हा इति खेदे । नदीपराणि विशेषणानि
सर्वाणि सर्वत्र तुरुष्कपरतयाऽर्थबोधने पुंलिङ्गतया विपरिणेतव्यानि ।
तुरुष्काः कावेरीं तत्पथात्प्रत्राव्य स्वानुकूलतया मार्गान्तराणि परिकल्य
प्रावाह्यन् । तत्संसर्गेण त इवेयमव्युत्पथगामिनी संवृत्तेति कथ्यते ।
आर्यावर्तोऽयं पुण्यभूमिः । न तु भोगभूमिः । म्लेच्छास्तु
यणा: लुप्तधर्माणः । तेषां निवासाय निर्मितास्तदनुगुणा
भूमयः । तत्रैव स्थातव्यास्ते । राजपरिपालनादिना प्रवृत्तिश्च तत्रैव
तेषामुचिता । इत्थं स्थिते
विश्वङ्खलास्साहसप्रवृत्तयस्स्वदेशान्
परित्यज्य पुण्यभूमी कृतावासा
राज्यपरिपालनादिना
यापयन्त्युत्पथगामिनो दुराचरणेन । महापातकिसंसर्गेण संसर्गीव,
यमपि ताननुसरन्ती भगवदाज्ञाभूतं स्वीयं धर्ममुल्लङ्घ्य जीवन
त्रेषु दधती उत्पथप्रवृत्त्या तत्सदृशी समजायतेति तात्पर्यार्थः। तुरु
कास्ते दक्षिणगङ्गति प्रसिद्धां परमपवित्रां कावेरीमपि स्व
 
म्लेच्छ
 
ते
 
स्वजीव
नदी
 
दूषितामपथगामिनीं चाकुर्वन्निति परमार्थः ।
 
श्लिष्टविशेषणेयमुपमा
 
इदानीमग्रहाराणां दुस्थिति कथयति
 
सतताध्वरधूमसौरभैः प्राङ्
निगमोद्घोषणवद्भिरग्रहारैः ।
अधुनाऽजनि विस्त्रमांसगन्धै
रधिकक्षीब तुलुष्कसिंहनादः ॥
 
-
 
"
 
11
 
सततेति ॥ प्राक् पुरा । अध्वराः यागा:
 
याग्रस्सतप्तन्तुर्मख: ऋतु' इत्यमरः । तेषाम् धूमः अव
पुरंतो दृश्यमाना दण्डाकारा नीलवर्णा धूपपङ्क्तिः तस्य सौरभाणि
 
(
 
11 7 11
 
यज्ञस्सवोऽध्वरो