This page has not been fully proofread.

अष्टमसर्ग:
 
खेदयतः । एतादृशी शोच्या दशा त्वयि स्थिते नार्हा हैन्दवजीवित
सर्वस्वानां तेषाम् । अतोऽवश्यं प्रतिकर्तव्योऽयं दुविधिरिति तात्पर्यार्थः ॥
 
मासुः ।
विजना
 
एव
 
मुखराणि पुरा मृदङ्गघोष
रभितो देवकुलानि यान्यभूवन् ।
तुमुलानि भवन्ति फेरवाणां
निनदैस्तानि भयङ्करैरिदानीम् ॥
 
-
 
471
 
मुखाराणीति ॥ पुरा ग़ते काले यवनाक्रमणात्
 
समीपोभयतश्शीघ्रसाकल्याभि
 
समये इत्यर्थः । अभितः सर्वाणि
मुखेऽभित: ' इत्यमरः । यानि ये देवकुलानि देवालया: मृदङ्गघोषै:
मुरजध्वनिभिः सन्ध्याक़ाले देवदासीनृत्यादिभिस्सह प्रवृत्तैरित्यर्थः ।
मुखराणि वाचालानि भृशं शब्दायमानानि श्राव्यतयेत्यर्थः । अभूवन्
आसन् । तादृशवैभवं यान्यन्वभूवन् । तानि त एव इदानीम् अस्मिन्
काले । त्वयि देशरक्षणे जागरूके सत्येवेति भावः । भयंकरै भय
जनकै: अरिष्टदायित्वेन विकृतस्वरत्वेन चेत्यर्थ: । फेरवाणाम् ( 'फे'
इति रवः येषाम् ) जम्बुक़ानाम् । ' स्त्रियां शिवा भूरिमायगोमायुमृग
धूर्तकाः । सृगालवञ्चकक्रोष्टुफ़ेरुफेरवजम्बुकाः ' इत्यमरः । ( तेषाम् )
निनदै: ध्वनिभिः । तुमुलानि संकुलानि सर्वत्र संपूरितानीत्यर्थः ।
तथाविधानि भवन्ति वर्तन्ते । संपद्यन्ते । पुरा बलिप्रदानादिसमये
 

 

 
देवदासीनृत्यादिभिर्महावैभवमनुभवन्तो
 
देवगृहा लोकमाह्लादण
 
त इदानीं
 
तुरुष्कभयात्तत्समीपमागन्तुमपि भीतर्जन
 
भूत्वा प्रेतभूमय
 
इव
 
मांसलुब्धाभिरिशवाभिरावृतास्त
द्रुतैर्महाभयं जनयन्ति । पवित्राणां देवालयानां कारणजन्मनि त्वयि
स्थित नन्वीदृशी स्थितिरिति कम्पनं कर्तव्यकरणे प्रेरयति
मधुराधिदेवता । देवतानां बलिप्रदानसमये नृत्यादि विहितम् । अत
महाकालमासाद्य काले स्थातव्यं
 
अप्यन्यस्मिन् जलधर
 
"
 
॥ 5 ॥
 
पूर्वस्मिन्