This page has not been fully proofread.

73)
 
अष्टमसर्ग:
 
[ तततत्त्व ] नुघूर्णवर्णनाभं
वनवेदण्ड विर्मादिनीमवस्थाम् ।
विरतान्यपरिच्छ्द प्रपश्वो
 
हन्त गजप्रमाथिनाथः ॥
 
भजते
 
॥ 3 ॥
 
ततेति ॥ गजम् गजासुरम् प्रमथति नाशयतीति गजप्रमाथा
गजासुरसंहारकः । सुपीति णिनिः । सचासौ नाथः ईश्वरः । नाथू
 
याच्ञोपतापैश्वर्याशीप्पु
 
केश्वरो वा,
 
अच् वः श्रीकालहस्तीश्वरो वा जम्बु
तता: विस्तृताः
 
अन्यो गजासुरक्षेत्रेश्वरो वा ।
 
ओतप्रोतभावेन ऊता: तन्तवः सूक्ष्माणि सूत्राणि । तान् अनु अनु
सृत्य तदाश्रयेणेत्यर्थ घूर्णतः भ्रमन्तः ऊर्णनाभा: लूताः 'लता स्त्री
तन्तुवायोर्णनाभमर्कटवरसमा 'इत्यमरः । ऊर्णव कदलीसूत्रमिव तन्तुः
 
नाभावस्येति विग्रहः । ' अच्
 
अच्' इति
 
योगविभागात्समासान्तोऽच् ।
 
ते यस्मिन् कर्मणि तथा वनवेदण्डा: वनगजा' । 'वनवेतण्ड ' इति
मातृकापाठः । वेदण्डशब्द एव युक्त इति पूर्वमुक्तम् । तेषाम् विमर्दः
संघर्ष: तत्कृता वप्रक्रीडेति यावत् । सोऽस्यामस्तीति मतुप् । ङीप् ।
तादृशीम् अवस्थाम् अवस्था विशेषम् दुःस्थितिमित्यर्थः । ताम् कर्म ।
विरतः स्वसेवाया: विश्रान्तः आत्मानं परित्यज्य तुरुष्कभयाद्यत्र
कुत्रापि देशान्तरे विलीन इत्यर्थः । तादृशः अन्यः इतर लूता
वेदण्डेभ्यो भिन्न इत्यर्थः । तादृक् परिच्छदः परिवार: सहाय
यस्य तादृशः । लूतावेदण्डमात्रपरिजनस्सन्निति यावत् । परिच्छाद्यते
 
पुंसि संज्ञायामिति घः ।
 
स्ये' ति ह्रस्वः । भजते सेवते प्राप्नोति । तादृशीं दुस्थितिमनुभवन्
स्थितः एकाकी सन् परमेश्वर इदानीमिति भावः । हन्तेति खेदे ।
सर्वजगन्नियामकस्य परमेश्वरस्याऽपि नियन्ता संवृत्तो यवनकीट
इदानी मिति खिद्यते । हन्तेति विस्म
 
वा । अहो परमेश्वरस्य
 

 
"
 
469
 
-