This page has not been fully proofread.

466
 
मधुराविजये
 
माम्, मा कुरु भयम् '
 
-
 
इत्येवं जलदगम्भीरया गिराव
त्यार्तनाणपरायणे राजशेखरे तस्मिन् सिद्धार्थेव प्रमुदितहृदया न्यवेदय
दित्थं स्वागमनवृत्तान्तम् – 'अयि वीरप्रवर कार्यान्तरमनुष्याकृते किं
न विदितमिव प्रक्ष्यसि मद्वृत्तम्, विदितमपि मन्मुखादेव श्रोतुका
मोऽस्ति भवान् । वक्ष्ये, शृणु साम्प्रतं सावधानचेताः ।
देवता मधुरापुराधिराजस्य । समागताऽस्मि त्वां प्रपद्य त्वदालम्बनेन
दुःखार्णवमुत्तरीतुकामा । त्वामन्तरा न मे गतिरन्या ।
 
अहमस्मि
 
उद्धरोद्धर
 
मां त्वदेकशरणाम् । यवनराक्षसैरधिगताष्टकष्टा स्वास्थ्यं न लभते
दक्षिणभूमिः । घातुको यवनराण्मामतीव बाधते । विदितमेत्र खलु
भवता । तथापि त्वां स्मारये निरन्तरप्रवृत्तान्यनन्तानि दुरन्तानि
 
तेषाम्' इति वक्तुमुपचक्रमे]
 
'अनेन देशानधिकृत्य दक्षिणान् वितन्यते राक्षसराजदुर्नयः
इति बुक्कराजेन यदुक्तं तन्निरूपणायेव यवनकृतदुरन्तानि कथयि
 
प्रक्रमते मधुरापुराधिदेवता
 
-
 
[ मधुराकृतिभावभावितात्मा
मधुरेति प्रथिताहृया पुरी या ।
नगरी व्यथिताधुना गतश्रीः
 
प्रथते ] व्याघ्रपुरीति सा यथार्थम् ॥
 
11 1 11
 
मधुरेति ॥ या नगरी यत् पुरम् । मधुरा दर्शनीया आकृतिः
 
रूपसौष्ठवम् आव: विलासः-
जन्मसु । क्रियालीलापदार्येषु'
 
भावस्सत्तास्वभावाभिप्राय
इति मेदिनी । ताभ्याम्
 
भावितः
 
प्राप्तः आत्मा आकारः स्वमूतिः यस्याः तस्याः सौन्दर्यविलासाभ्यां
' लब्धं प्राप्तं विनं भावितमासादितं च भूतं च
 
मूर्तिमतीत्यर्थः ।
 
इत्यमरः ।
 
पुरा पूर्वम् गतक़ाले इत्यर्थः ।
 
अतएव
 
&
 
मधुरा इति
 
मधुरा
 
"