This page has not been fully proofread.

462
 
मधुराविजये
 
,
 
संपादनार्थमेवमुक्तिः । 'भङ्गः खण्डे पराजये' इति नानार्थरत्नमाला ।
स इव मेचकः नीलः । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः
इत्यमरः। तादृशः । यः योग्यम् श्यामलिमा नीलिमा नैल्यम् 'वर्ण
दृढादिभ्य' इतीमनिच् । चकास्ति प्रकाशते । अयम् सोऽयं नीलिमा ।
कर्ता । अङ्कपाल्येव अङ्कपालिका आश्लेष: परिरम्भणम् ।
भवभूतिर्मालतीमाधवे – "तावद् गाढ़ वितर सकृदप्यङ्कपाली प्रसीद
गाढ़ं
इति । तत्र प्रणयेन प्रेम्णा आलीना प्रश्लिष्ट एकतां प्राप्ता । आङ
 
तथा च
 
पूर्वात् ली श्लेषणे – इत्यस्मात् क्तः ।
 
' ल्वादिभ्य' इति निष्ठातो
 
नः । तथाविधा निशीथिनी रात्रिः सा इति धी: बुद्धि ताम् । जन
यति उत्पादयति । निशानाथश्चन्द्रः । तस्य च प्रिया रात्रि: । निशा
 
च नीलमणिरिव भृशं श्यामला ।
प्रणयपारवश्येन तस्मिन् विलीना ।
चन्द्रे दृश्यत इत्यभ्यूहितुं शक्यत इत्यर्थः ।
चन्द्रविलीननिशीथिनीनीलिमासंभावनेति
वन्मणिभङ्ग इत्युपमा च साम्यसंपादनेन चरितार्था संभावनामिमां
पोषयतीत्युपमया संकीर्णेयम् । रात्रिश्चन्द्रप्रियेति कवयो वर्णयन्ति ।
 
सा च स्वनाथं गाढमाश्लिष्टा
एवं विलीनायास्तस्या नीलवर्ण
स्वरूपोत्प्रेक्षेयम् ।
अत्र चन्द्रगतनीलिम्नि
'मणि
 
तमिस्रा ज्योत्स्नी च
 
"
 
तथा च श्रीहर्षः - "गौरे प्रिये भातितमां
 
नीले दयिता यदस्मिन् । शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां
 
मूर्तिमयं बिभति" इति ॥
 
कलयामि कलङ्ककैतवा
नियतं धारयते [ कलानिधिः ।
भवदीयमुखाम्बुजश्रिया
विजितोऽस्मीति हृदि व्यथां हिया ] ॥
+ इतः परमुपत्रिंशपद्यलेखन पर्याप्तोऽवकाशश्शून्येषु तालपत्रेषु मातृकासंबन्धिषु
दृश्यते । 'व्याघ्रपुरी' इत्याद्यारभ्यमाणं पद्यं वृत्तविपरिणामेन संभाव्यते
 
सर्गान्तर्भाव्येवेति ।
 
52 11