This page has not been fully proofread.

• सप्तमसर्गः
 
कोपभराक्रान्तहृदयत्वेन
 
मुखमुन्नम्य द्रष्टुमप्येनं नेच्छतीति भावः ।
 
तदित्यध्याहारः । यत्तदोनित्यसंबन्धात् । तत् तस्मादेव कार
त् । अ अस्यां पद्मिन्याम् । पतिव्रतागुण: पातिव्रत्यम् एकपता
वेव मोदमानत्वम् सूर्यादन्यस्य संपणाविकासित्वमिति यावत् । पद्मिनी
जातिस्त्रियश्चारुशीला: पतिदेवता भवन्तीति तथात्वमिति च । प्रभ
वति कल्पते सुष्ठु युज्यते समुचित प्रतिभातीत्यर्थः । रात्रौ चन्द्र
किरणा: पद्मानि स्पृशन्ति । सूर्यापगमनेन मुकुलितानां पद्मानामधो
नमनमेव भवति नतून्नमनम् । चन्द्रकिरणगाढ स्पर्शेनापि तेषां न विकास:
 
नचोन्नमनम् ।
 
अमुमेवार्थं स्वप्रौढोक्त्या राग़ी चन्द्रः पद्मिनीमिमां
 
स्पृशति मुहुर्मुहुस्तत्समागमाभिलाषी । सा च पद्मिनी पतिदेवतेत्य
मुखमुन्नमय्यापि नोद्वीक्षते । अहो उचिता प्रोषितभर्तृकाणां शील
घनानां पतिदेवतानामियं स्थितिरिति प्रशंसति । नायिकाचेयं स्वीया ।
स्वीयायाश्च लक्षणमेवम्- " स्वामिन्येवानुरक्ता स्वीया । ..... ३
 
अस्याश्चेष्टा
 
भर्तृशुश्रूषा शीलसंरक्षणमार्जवं क्षमा च
 
"}
 
इति । अत्र वाक्या
 
प्रति वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । तच्च श्लेषमूलम् ॥
 
अनुदर्शमनुप्रवेशत
स्तपनाच्छक्तिमवाप तापिनीम् ।
नियतं हिमदीधितिर्यतः
क्षमते तापयितुं वियोगिनीः ॥
 
A
 
"
 
6
 
459
 
49
 
॥ यतः यस्मात् येन कारणेन । हेतौ पञ्चमी ।
 
अनुमति ॥ ।
●हिणी: तापयितुम् संतापयितुम् पीडयितुम् । क्षमते प्रभवति प्रगल्भते । तत
पञ्चम्यास्तसिः । हिमदीधितिः शीतरश्मिः चन्द्रः । कर्ता । वियोगिनी विर

 
इत्यर्थः
 
वीप्सायामव्ययीभावः । अनुप्रवेशतः
 
दश॑स्सूर्येन्दुसंगमः' इत्यमरः ।
 
(सूर्येण ) सहप्रवेशात् सहस्थित्येत्यर्थः । अनु हीने सहार्थे च पश्चा