This page has not been fully proofread.

71)
 
सप्तमसर्गः
 
परिरभ्य दृढ़ चिरागतः
प्रथमाशासुदृशां निशापतिः ।
श्लथयत्यय मंशुभिर्न खै
 
स्तिमिर श्रेणिमयों प्रवेणिकाम् ॥
 
458
 
11 43 11
 
परिरभ्येति ॥ अयम् पुरोवर्ती निशापति चन्द्रः प्रियः प्रवा
चरागतः बहोः कालस्य समागतः।
दीर्घप्रवासमेत्येदानीमेव समायातस्सन्नित्यर्थः । तथाविधः । शोभना
 
.
 
दृशः यस्याः सुदृशा सुन्दरी । 'वष्टि भागुरिः .
 
आनं चैव हलन्ता
 
ना' मिति पाक्षिकष्टाप् ।
 
प्रथमाशा पूर्वदिशा सैव सुदृशा ताम् ।
 
कटाक्षै: प्रियं साभिलाषं पश्यन्तीं प्रियामिति च गम्यते । परिरभ्य
आश्लिष्य स्वाङ्कपाल्यां संस्थाप्येति गम्यते । अंशुभिः स्वकिरणैः तै
रेव नखै करजैः । करणभूतैः । तिमिरम् अन्धकारः तस्य श्रेणि
परम्परा दीर्घीभूता तमः पङ्क्तिरित्यर्थ: । सैव प्रवेणिका ( प्रवेण्येव
प्रवेणिका) वेणिः केशबन्धः एकवेणी त्रिधा विभाग विना बद्धः
प्रोषितभर्तृकादिधार्य: केशरचनाविशेषः ।
मुपसर्गान्तरनिवृत्त्यर्थम् । 'वेणिप्रवेणी' इत्यमरः ।
शिथिलयति विगलयति स्वयं विमोचयतीत्यर्थः । श्लथतेणिचि लट् ।
घटादित्वेन मित्त्वात 'गौ मिता' मिति ह्रस्वः ।
 
प्रवेणीत्यत्र प्रेत्युपसर्ग ग्रहण
ताम् श्लथयति
 
नायिका चेयं
 
प्रोषितभर्तृका
 

 
"देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका " इति
 
तल्लक्षणात् । प्रवासादुपावृत्तः प्रियंस्स्वयं वेणीमोचन मेतासां क्रियत
 
1
 
" आद्ये
 
इति प्रसिद्धम्
बद्धा विरहदिवसे
 
अतएव (मेघे) कालिदास इत्थमाह
 
या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा
 
तां मयोद्वेष्टनीयाम् । स्पर्शक्लिष्टामयमितनखेनाऽसकृत्सारयन्तीं गण्डा
भोगात्कठिनविषमा मेकवेणीं करेण" इति । प्रोषितभर्तृकानियमाव
याज्ञवल्क्येनैवं प्रदर्शिताः । "क्रीडां शरीरसंस्कार समाजोत्सवदर्शनम् ।